________________
सा तत्राजन्ममुग्धचित्ता च । एसा एअस्स पिया छेआ पुण तीइ सारिच्छा ॥ ३३ ॥ नयनतिलसर्षपादेरप्य|न्तरमीक्ष्यते न पुनरनयोः । कह सबह तुल्लत्तं को वा जाणेइ इह तत्तं?॥ ३४ ॥ कथमत्र निर्णयः स्यादिति नृप | उपलक्षणाय सिचयान्ते । परिवेसिअ जंतीए तीमणबिंदू खिवह तीए ॥३६॥ नृपगतचित्ता धूर्ती तज्ज्ञात्वा प्राह सा खमनसा तम् । इह किं होसि छइल्लो मूढ ! बइल्लोऽसि मह पुरओ॥ ३६॥ सा त्वविदतीव सुदती तद्विन्दुक्षेपमुपनृपमुपेता । परविंजणेहिं पवणं पकुणंती भणइ भत्तारं ॥ ३७॥ भूमान् किमेष विषवन्मुखेऽपि न क्षिपति भक्ष्यमपि भोज्यम् । वणिआण भोअणं वा कह कह रुच्चेइ रायाणं ॥३८॥ तव भवनस्थं किञ्चिन्नृपतेश्चित्ते चम-181 चरिकृयाद्वा । अप्पछुहा व महंता धिट्टाए अहह वा वुद्धी ॥ ३९॥ संशयविस्मयमयतां श्रयति नृपे सार्थपे च सस्मयताम् । रन्नो दिन्नं तीए ससिअपयं ताविअस्सेव ॥४०॥ निःस्वादमेव मुनिवत्तत्पीत्वा त्वरितमुत्थितः स ततः। चलिओ तंबूलदुगूलभूसणाई किमवि घित्तुं ॥४१॥ तद्रूपमपरवस्त्रं परिधाय पिधाय मुखमपि प्राग्वत् । ता पत्ता भूमिहरं सुत्ता सिज्जाइ सा धुत्ता ॥४२॥ सकलानि तालकानि क्षितिपतिरुघाट्य शङ्कितस्वान्तः। | जा गच्छद भूमिहरे ता पेच्छइ तं सुहपसुत्तं ॥४३॥ दम्भाजृम्भादिकृतस्तस्या उत्थाप्य सोऽपरं सिचयम् । अप्पि-15 अपरिहिअवत्थं मणिआलोए पलोएइ ॥४४॥ सन्मनसीव स ऐक्षत न च तत्कालुष्यमीषदपि तस्मिन् । तो नि-11 संकिअहिअओ सह तीए विलसह तहेव ॥४५॥ तत्किमपि धुर्तचरितं धृत्तौाद्विधीयते साक्षात् । जं सच्चम-| सचंपि हु नज्जइ सच्चाओ अन्भहिअं ॥४६॥तत इयमखर्वगर्वं प्रकुर्वती सार्थपेऽतिरज्यंती । साहइ सज्जो होहसु जं|
Jan Educa
For Private Personal Use Only
Jw.jainelibrary.org