SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कथा श्राद्धप्र- 1॥१८॥ प्रतिदिन मिति तस्करवद्गतागते तत्वतो विलसतोऽस्य । सा अइधुत्ता जाया पुण निवपुरओ हवइ सुद्धा शीलवती ति०सूत्रम् ॥ १९॥ अथ मा भैषीः स्वगृहं नीत्वा दर्शय समग्रनगररमाम् । इअ बहु भणिओ तीए तं दंसह सो गिहं ने २०४-२३२ IS॥२०॥ सा च गवाक्षे जालान्तरिता पुरवीक्षणोद्यताऽद्राक्षीत् । महइड्डीए जंतं तं रायं रायवाडीए ॥२१॥ ॥९३॥ दध्यौ च बहुविधाभिः क्रीडाभिः क्रीडति स्वयं नृपतिः । मं पुण गुत्तिहरे इव खिवई आजम्म भूमिहरे ॥ २२॥ इति सा नृपे विरक्ता रक्ता तं प्रत्युवाच मौग्ध्यार्थम् । खिविआ निवेण इह तो इमस्स दंसेमि मुद्धत्तं ॥२३॥ अपटुः पटुश्च दम्भाद्भूत्वा भुक्त्यै निमन्त्रयख नृपम् । जेण चमक्कारकरं करेमि परिवेसणाइ सयं ॥२४॥ स ततोऽ-18 भिदधे मुग्धे ! दुर्नीतिरियं निमन्त्रणा चैवम् । परिवेसणं च रण्णो तुमए अ अहो! अणत्थोऽयं ॥ २५॥ साऽऽह विहस्यैनमहो! वणिगसि सत्यं हि नित्यभीरुमनाः। निसुणेहि अम्ह चरिअं अम्हे सकंपि वंचेमो ॥ २६॥ किं पुनरवनीशोऽयं विदग्धमानी मुधा किमुत बहुना ?।जइ मह भणि न करिसि जीवंतो कहणु छुहिहिसि ? ॥२७॥ श्रुत्वेति भयभ्रान्तस्वान्तः स तथा प्रपद्य सद्यस्तत् । बहदिणमंदो जाओ कमेण सज्जोवि कवडेणं ॥ २८॥ स्वामिन् ! मान्द्यनिवृत्तेयममन्दिरतोरणानिवृत्तोऽहम् । तुज्झ पसाया ऊसवकए तुम तो निमंतेमि ॥ २९॥ इत्याग्रही महीशं निमय संसच्य सर्वसामग्रीम् । भोअणसमए तीए स देइ परिवेसणाएसं ॥ ३०॥ सजीभूता तत्रायाता पातालसुन्दरी साऽपि । परिवेसइ जुत्तीए धुत्तीए अहह ! धुत्तत्तं ॥३१॥ वसुधाधिपः पुनस्तां निध्यायन ध्यायति स्म विस्मयवान् । पायालसुन्दरीयं तत्थ ठिआ इह कहं पत्ता ? ॥३२॥ अथवाऽधुनैव मुक्ता @ For Private Personal Use Only Jain Education S ainelibrary.org ena
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy