________________
धारिणी द्रविणदानः। सवसीकया य तेणं अहऽन्नया पुच्छिआ य पुणो॥४॥ नृपकार्येषु नृपोऽयं शिथिलमना अन्यचित्त इव कस्मात् । उस्सूरंमि सहाए आगच्छद झत्ति गच्छइ अ? ॥५॥ द्यूतख्यादिव्यसनं स्फुटमस्य न दृश्यते च तत्किमिदम् । संभवइ सावि साहइ सम्मं जाणामि नहु किंतु ॥६॥ अन्तःपुरान्तरेषा वार्ता यदयं नृपस्तदेकरतिः। आजम्मभूमिहरठाविआइ विलसइ सह पिआए॥७॥ श्रुत्वेति सोऽथ ध्यौ याऽसूर्यपश्यतां वहति सत्याम् । जीए अइअक्खित्तो निवोऽवि सा केरिसी हुज्जा?॥८॥ दर्शनमपि दुष्पापं दूरेऽस्तु संस्पर्शनं पुनस्तस्याः । इअ कामग्गहगहिओ स हयहिओ चिंतइ उवायं ॥९॥ यतः-"यद्रामाभिनिवेशित्वं, यतश्च विनिवायते। दुर्लभत्वं च यन्नार्याः, कामिनः सा परा रतिः॥ १० ॥स प्राभृतः प्रभूतैर्भूपतिमावर्य राजमान्यतया । सुद्धंते गच्छंतो सो जाणइ भूमिघरठाणं ॥११॥ स्वगृहाद्भमिगृहावधि निःसन्धिद्वारपिधानकां सुगमाम् । अत्तनरेहिं सुरंगं तो कारइ निरयमग्गं व ॥१२॥ अथ निर्गते नृपेऽगाद्भुमिगृहेऽसौ सुरङ्गया रङ्गात् । तं सुहसुत्तं मुत्तं रईव पिच्छित्तु चिंतेइ ॥१३॥ पातालसुन्दरीयं निर्जितपातालसुन्दरीरूपा । रायसुअरायपियआ आजम्मं सुद्धचरिआ य॥१४॥ तत्कथमनयवचो मे मन्ता पश्यामि वा हृदयमस्याः। इअ चिंतिअ जग्गाविअ आलावह पिम्मवयणेहिं ॥१५॥ साश्चयो सोल्लासा सा तु सहासाऽतिपरिचितेव द्राग । सह तेण मिलइ विलसह अहह ! अणाई भवन्भासो ॥१६॥ रागबोसकसायाऽऽहारभयं ननिद्दमेहुन्नं । पुवभवन्भासाओ लब्भइ असुर अदिहॅपि ॥१७॥ एवं शङ्कितचित्तस्ततश्च निःशङ्क एव तत्रैषः । कयगुरुसुरंगदोरीचालणऽहिण्णाणओ एइ
Jain Education
in
For Private Personal Use Only
A
njainelibrary.org