SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ शीलवती कथा १७५-२०३ श्राद्धप्र- हमजाया ॥८९॥ मच्छपयं जलमज्झे आगासे पक्खिआण पयपंती। महिलाण हिययमग्गो तिन्निवि लोए न दी- तिसूत्रम् 15संति॥१०॥" वुधभाषितमिति शृण्वन् धुन्वन् मूर्धानमवनिभृद्दध्यौ । सचं एअं थीओ जं गूढहिअआउ दीसंति ॥५१॥ अन्तःपुरस्त्रियोऽपि ध्रुवमसतीत्वेन शकित्ता एवम् । संबंधो पुण निम्मलसीलाणं चेव जइ जुत्तो॥९२॥ ॥९२॥ धन्यां तन्नृपकन्यां कामपि परिणीय तद्दिनोत्पन्नाम् । भूमिहरे वद्धारिअ महासई काउ भुंजिस्सं ॥ ९३ ॥ प्रायः स्त्रीणां च नृणां स्मृताः कुसंसर्गसम्भवा दोषाः। तत्थहिआइ तीए कह होही दोससंकावि ?॥९४॥ इति निश्चित्य क्षितिपः खसेवकक्षितिपकन्यकामेकाम् । वररूवलक्खणजुअं जम्मखणे चेव परिणे ॥९५॥ निजधवलगृहे भूमीगृहे रहास्थानकेऽथ संस्थाप्य । विस्सासपत्तधाई पासा पालेइ लालेइ ॥९६॥ युग्मम् ॥ धान्यपि नृपतिनिषिद्धा देहस्थितिमण्डनाद्यधिकवाक्यम् । न भणेइ तीइ पुरओ एवं सा जुवणं पत्ता ॥ ९७॥ पातालसुन्दरीति च तस्या वसुधाधवो व्यधादभिधाम् । पायालठिईइ मणोहररूवाईहिवि जहत्थं ॥९८ ॥ आजन्म मुग्ध याऽथो विशुद्धया स्निग्धया च सलेहम् । तीए सह महिनाहो विविहविलासेहिं विलसेइ ॥ ९९ ॥ परनरनामाप्राप्येषा न वेत्ति मनसाऽपि शुद्धशीला तत् । इअ उल्लसिरसिणेहो चिट्ठइ तत्थेव सो बहुसो ॥ २००॥ अथ तत्र मणिद्वीपादनङ्गदेवोऽभिधानरूपाभ्याम् । संपत्तो सत्याहो पसत्यवहुवत्थुवित्थारो ॥२०१॥ आमलकमाननिमलमौक्तिकहारेण विश्वसारेण । पाहुडकएण तुट्ठो राया मुंचेइ से सुकं ॥२॥ स च मणिमौक्तिकविद्रुमकनकदुकूलादिवस्तुविक्रयतः। बहुकोडिपड जाओ मणीहिं कारेइ निअभवणं ॥३॥ कामपताका गणिका नृपचामर ॥९२॥ Jain Education Illalbona For Private & Personel Use Only IONjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy