________________
निचभोगिव ॥७२॥ तत्कमलं रविलीलाकमलमिवोन्मीलितं सकलकालम् । अवलोइऊण सयलो लोओवि चमकिओ चित्ते ॥७६॥ निःश्वासादपि यदलं म्लायति तत्कालमेव किल कमलं । तंपिह चिट्ठइ एवं पयडमहो! सीलमाहप्पं ॥ ७७ ॥ जातु नृपो रिपुनृपमभिषेणयितुं प्रस्थितोऽजितेन समम् । निश्चममचा नरवइपासेहि बुहुव रविपासे ॥ ७८ ॥ पथि पृथिवीशः प्राप च तत्र पदे यत्र नीरसे मरुवत् । नामपि न कुसुमाणं किं पुण परमाण पउमाणं? ॥७९॥ तत्राप्यजितकरेऽम्बुजमुजृम्भं भूविभूर्निभाल्योचैः । पुच्छइ निब्बंधे पुण साहेइ जहहिअं सोवि ॥ ८०॥ तदभव्य इवासंभाव्यतया त्वश्रद्दधद्धराधीशः। चउरोवि तस्स सचिवे पुच्छइ छन्नं किमेअंति|| ॥८१॥ तेऽप्यूचिरे नरेश्वर ! मुग्धोऽयं ध्रुवमवञ्चि धूर्त्तधिया। कहवि पिआइ जओ नहु महिला य विसुद्धसीला 8 य॥८॥ आजन्म मौरध्यशुद्धा स्निग्धालिग्धं विदग्धमपि नृपतिम् । पायालसुंदरी जह बंचा तो कासु वीसासो? ॥८३ ॥ पातालसुन्दरी का? कश्च नृपो वञ्चितश्च कथमनया ?। इअ नरवडणा भणिए ताणिको भणइ सुण नाह!॥ ८४॥ तथाहि-पालयति स्म विशालां पुरी विशालां नयश्रियः शालाम् । राया जयंतसेणो जिअरिउसेणो कलाकुसलो ॥ ८५ ॥ स नृपोऽन्यदा स्वगर्वात्सर्वान् सामाजिकान् प्रति प्रोचे । सा अस्थि कला काविहु नाहं जाणामि जं सम्मं ॥८६॥ तच्छन्दवादिषु तदाऽनुवदत्सु प्रावद्विदर एकः । सवत्थविवि तुम इत्थीचरिअंन याणासि ॥९७॥ यतः-"देवाण दाणवाणं मंततंतंमि मंतनिउणाजे। इत्थीचरिअंमि पुणो ताणवि मंता कहिं नहा? ॥ ८८॥ जालंधरेहिं भूमीहरेहिं विविहेहिं अंगरक्खेहिं । निवरक्खिआवि रमणी दीसइ पन्भ
For Private Personal Use Only
H
Jain Education
ainelibrary.org