SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ seee श्राद्धप्रतिसूत्रम् कथा ॥९ ॥ दइअंच इमो धुवं गहिही ॥ ६१॥ कथमन्यथा स कुर्यात् पणमीदृशमाशु तद्विचिन्त्यमिदम् । चिट्ठाइणा मए शीलवती तो तच्चरिअं निच्छिअं सत्वं ॥३२॥ अब्जगृहादिव रविभृङ्गं ग्रहादमुष्मान्माम् ।मोआवसु कहवि पहो ! विसमेहिं पह हवइ सरणं ॥६३॥ यतः-“दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनायः परिभूतानां, सर्वेषां १४७-१७४ पार्थिवो गतिः॥ ६४॥ नृपतिस्ततोऽजितस्यादिदेश तत्कार्यमार्यधीः सोऽपि । निअदह देविपिव पुच्छिअ पभणेइ तं वणिअं॥३५॥ विन्यस्य निजगृहस्योपरि भुवि भायां निजं च सर्वखम् । गुरुभारं निस्सेणिं नणु मुंचसु इक्कपासंमि ॥६६॥ उपरि गतेप्सितवस्त्वादातुं स यदाऽऽददीत निश्रेणिम् । हत्थेहिं दोहिं ताहे साहिजसु गिहिम चेव ॥ ६७॥ खिन्नस्तामपि स ततस्त्यक्त्वा हतधीनिजं गृहं गन्ता । इअ निअहिअंनिसुणिउं विहिअंतह चेव | तेणावि ॥ ६८॥ इति मतिमुदितः कृतवानजितं नृपतिः समग्रसचिवाग्यम् । अहह ! गिहिणीवि कस्सवि पुन्नेहिं एरिसी होइ ॥६९॥ किश्चिद्विचिन्त्य सत्या पत्युःप्रोचे कदाचिदय वध्वाः। जइवि मह नाह सीलं सकोवि न खंडिउं सक्को ॥ ७० ॥ तदपि नृपकार्यपरवत्तयाऽऽर्यपुत्रोऽल्पकं भवेद्भवने । नियनियकजविसेसा जणा असेसा य इह इंति ॥ ७१॥ दुर्दैववशात्प्राग्वत्पुनरपि कुविकल्पकल्पना मा भूत् । कस्सवि चित्ते तो तुह अप्पे पउमं! परिक्खत्थं ॥७२॥ मनसापि कामये चेत् परपुरुषं तत्तदैव पद्ममिदम् । लहु संकुइज्ज अन्नह होउ सया विअ| सिअंचेव ॥७३॥ उक्त्वेति जिनार्चायाः पुरतः स्वयमेव विरचितार्चायाः।सा निअपिअस्स अप्पइ सनालकमलं निअहिअं व ॥७४॥ सोऽप्यतिविस्मितचेता न जातु विमुञ्चति स्म निजहस्तात् । निचं परिमलबहुलेण तेण हुअं Jain Education a nal For Private 8 Personal Use Only 17aujainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy