SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ युज्यते नियतम् । कह मिअ पइणा भणिए भणेइ सा सामि! निसुणेसु ॥४७॥ दयितां तनयं च विना कोऽन्यो हन्यान्निजांहिणा नृपतिम् । तो सो रायसहाए तह साहइ पुणवि भणइ निवो ॥ ४८ ॥ तोलय कथमपि करिणं प्रियाधिया सोऽपि सरिति बेडायाम् । तं खिविउं बहिभाए करेइ जलचडणअहिनाणं ॥ ४९॥ तत उत्तार्य गजं तं तस्यां चिक्षेप स दृषदस्तावत् । पुवकए अहिनाणे जाव जलं आगयं तंमि ॥५०॥ निखिलांश्च तोलयित्वा दृषदस्ता हस्तिनःप्रमितिमाख्यत् । रन्नो पुरओ रन्ना तो सो बहुमन्निओ जाव ॥५१॥ तावत्तत्र वणिग्वर आगत्य , जगाद देव ! वणिगेकः । किंपागफलब मुहे मिट्ठो दुट्ठो अ परिणामे ॥५२॥ धूर्तेन तेन सार्द्ध मुग्धतया दुधिया मया मैत्री । बयरीए इव कयलीइ निम्मिआ कम्मवसगेणं ॥५३॥ यतः-"जूएण जुवणेण य दासीसंगेण धुत्तपिम्मेणं । उन्भेउ अंगुलिं सो जो नवि गुत्तो इमेहिंपि ॥५४॥" अथ तस्य भालयित्वा बन्धोरिव निजगृहं च गृहिणीं च । वाणिज्जेण विदेसंगओऽम्हि वणिआण एस ठिई ॥५६॥ फलितलतायां रक्षक इव लुलुभेऽसौ मदीयदयितायाम् । तइआ समयं लहिउं पावो पावं न किं कुज्जा ?॥५६॥ गृहमागतेन च मया न्यवेदि सुहृदेशर्जितं धनं सम्यक् । तंमि विलुद्धो स भणइ भण दिढे किंचि अच्छेरं ॥५७॥ ऊचे मयाऽप्यकालजमालोक्यत तद्रसालफलमेकम् । गुरुपत्तं व तरंतं आसन्नुजाणकूवजले ॥५८॥ सोऽप्यभ्यधत्त धौाद्यदि सत्यमिदं तदा करयुगेन । जं सकिजइ गहिउं तं गिहिजा मह गिहाओ ॥ ५९॥ नो चेदहं तव गृहाद्गृहामीति प्रतिश्रुते द्वाभ्याम् । धुत्तेण | तेण गन्तुं गुत्तं रत्तीइ तं गहिअं॥६०॥ प्रातश्च तत्र तस्याभावात्खिन्नस्य मम सुधीरेकः । आह तुह सबदबं| O nelibrary.org For Private Personal Use Only श्रा.प्र.सू.१६ |
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy