________________
भासययं धणयं व तो। सवे विही गिण्हंति, अहो धम्मेगछत्तया ॥ २५॥ धणओ धणदाणेण, सम्माणेण या पोषधतिःसूत्रम् सवओ । थिरीकरेइ धम्मंमि, सर्व साहम्मि जणं ॥ २६॥ किच्चा मणीहिं गाणं, उवगारं वयं इमं ॥ आ- स्वरूपम्
राहिंतो सहस्सारं, पत्तो तत्तो सिपि सो ॥ २७ ॥ धणयकहाणयमे निसुणिअ तस्साणुसारओ सुअणा ! ॥१६२॥ देसावगासिअवयं अणवरयं धरह दुभवहिअं॥२८॥
॥ इति दशमव्रते धनदकथा ॥ । उक्तं दशमव्रतं, साम्प्रतं पौषधोपवासाख्यमेकादशं शिक्षाव्रतं तु तृतीयं, तत्र पोषं-पुष्टिं प्रस्तावाद्धर्मस्य , धत्ते इति पोषधः-अवश्यमष्टम्यादिपर्वदिनानुष्ठेयो व्रतविशेषस्तेनोपवसनं-अवस्थानं पोषधोपवासः, अथवा पौषधं-पर्वदिनमष्टम्यादि तत्रोपवास:-अभक्तार्थः पौषधोपवासः, इयं च व्युत्पत्तिरेव प्रवृत्तिस्त्वस्य शब्दस्या-18 हारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेषु, समवायाङ्गवृत्तौ श्रीअभयदेवमूरिभिरेवमेव व्याख्यातत्वात्, पौषधश्चाहार १ शरीरसत्कार २ ब्रह्मचर्य ३ अव्यापार ४ भेदाच्चतुर्दा, पुनरेकैको द्वेधा-देशसर्वभेदात्, एव-12 मष्टौ भङ्गाः, तत्रैकाशननिर्विकृत्यादिकरणं देशत आहारपोषधः १ सर्वतस्त्वहोरात्रं यावच्चतुर्विधाहारवर्जनरूपः २, एवं शरीरसत्कारपौषधादयोऽपि देशतः सर्वतश्च वाच्याः, यदा देशतः पौषधं करोति तदा सामायिक ॥१६॥ करोति वा न वा, यदा तु सर्वतः करोति तदा सामायिक नियमात्करोति, अकरणे तु तत्फलेन वश्यते, सर्वतः पोषधं चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायां वोन्मुक्तमणिसुवर्णः प्रतिपद्य पठति पुस्तकं |
reseneeroesedececedeiece
For Private Personal Use Only
www.jainelibrary.org
Edua