________________
तत्थ तत्वेअणा तस्स, नहा सीअव तक्खणा। भीअव तीइ अग्गीए, अहो वाहिविचित्तया ॥१०॥ तेणग्गिणा अणेगाणि, मंदिराणि गुरूणिवि । तक्खणा तणगिहाणीव, छारीभूआणि सवओ॥११॥ एवं दहंते दहणे, सवसंहारकारणे । अवइन्ने जुगंतेव, अचासन्नेवि आगए ॥१२॥ सयणेहिं जणेहिंपि, पिल्लिओवि बहुं २। वयभंगभया नेव, निग्गओ धणओ गिहा ॥१३॥ युग्मम् ॥ किं तु जं होइ तं होउ, सयं अंगीकयं वयं । कहं भंजेमि | जाणतो, दढत्तं धम्मजीविअं? ॥१३॥ इय चिंतित्तु सागारं, पञ्चक्खाइत्तु उत्तमो। ठिओ तत्थेव साहुव, साहुसाहसमेरिसं ॥१४॥ तस्स तद्धम्ममाहप्पमणप्पमिव दंसिउं । गिहं पयक्खिणीकाउं, वजग्गी अग्गओ गओ ॥१५॥ वजग्गी संमुहग्गीए, विज्झाइ अहवा सयं । विसस्स वज्जित्तु विसं, पायसो नत्थि ओसहं ॥१६॥ अजाणणाए तजत्ती, न कया तम्मि केणवि । तत्तो सो परिसंतो व, उवसंतो सयं कमा ॥१७॥ खारसार-18 जलापुन्ने, दढभूभागसागरे । दीवं व दीसए दिवं, भवणं धणयस्सऽहो! ॥१८॥ दड्डेवि सवओ पासे, आवासे धण
यस्सऽहो । धूममित्तंपि नो लग्गं, पंकं व गणयंगणे ॥१९॥ गयं गेहं ठिअंदेहं, इअ राया पया तया ।ससोआ IS| सप्पमोआ य, पत्ता निअनिए पए ॥२०॥धणयस्स सरूवं तं, विआणित्तु जणुत्तयं । उवसंतपुवकोवो, भूवो
अइचमक्किओ ॥ २१ ॥ जाए पहाए राएणं, आहवित्ता तओ इमो। पुच्छिओ वच्छ ! दुप्पिच्छे, किं ठिओसि। पलीवणे ? ॥२२॥ तेणावि तंमि सबंमि, सरूवंमि परूविए । तं नरेसो पसंसेइ, संसेइ निअचिंतिअं॥२३॥ अणप्पधम्ममाहप्पपिक्खणेण य तक्खणे । राया पया य संजाया, सम्मं धम्ममि सायरा ॥२४॥ देसावगासिअवयं,
Jain Educati
emational
For Private & Personel Use Only
|www.jainelibrary.org