SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र-11॥९२॥ तदादि वत्स ! वात्सल्याद्वत्सलाऽम्बेव तेऽनुगा । सान्निध्यं विद्धानाऽस्मि, त्वत्पुण्यैर्वशवर्तिनी ॥९॥२६ गाथाति-सूत्रम् सक्रत्त्वामधेरुद्धत्त्यानीतः पोते मया तदा। अद्यापि संनिधास्ये ते, सर्वकार्येषु सर्वदा ॥९४॥ यह खंत यां अनर्थ यज्जातं, तदा प्राग्दुष्कृतैः कृतम् । न शक्यतेऽन्यथा कर्त्त, शरैरपि कुतो मया ? ॥९५॥ यतः-"अस्ति। दण्डविर॥१४६॥ बुद्धिः परेषां हि, कोपव्यावर्तनक्षमा । शक्रोऽपि कुपितं कर्म, नैव सान्त्वयितुं पटुः ॥९६ ॥” अतःपरं परंती कुसुमभाग्यं, परंतप ! निरन्तराः । निरन्तरायाः प्राप्तोऽसि, चिरं सम्पत्परम्पराः ॥९७ ॥ जीवितोपकृतिक्रीतः, ग्री- श्रीकथा तस्तस्मै स भूपतिः। क्षमयित्वा ददौ राज्यं, स पुनर्नाग्रहीत्तदा ॥९८॥ पल्यत खतरच, सर जगृहे तु २७७-३०७ सः। सन्तो हि सन्तोषजुषः, प्रत्तेष्वप्यन्यवस्तुषु ॥९९ ॥ स स्त्रीरत्नेन तद्रनत्रितयेन च सङ्गतः। रङ्गतः कतिचित्तत्र, दिनांस्तस्थौ दृढाग्रहात् ॥३००॥ तमापृच्छय नृपं सोऽथ, प्रतस्थे स्वपुरं प्रति । देवीकृतविमानस्थो, निस्स मानमहर्दियक ॥२॥अथ च-धीरसेनस्य सैन्यं तत्, खपुरोद्यानमागतं। तस्यानागमनात्तत्र, हृदि दुःखमधाद्धशम् S२॥ वीरसेनं विना सेना, शून्या तनुरिवात्मना । तस्थौ कथञ्चित्तत्रैवापेक्षमाणा तदागमम् ॥ ३॥ एतद्वयतिकरं । दुःखाकरं श्रुत्वा पिताऽप्यभूत् । दुःखाडयमयः पुत्रशोकात् को वा न दूयते ? ॥ ४॥ जनोऽन्यदा तदागच्छ-12 हिव्यप्रेक्षणकक्षणम् । दिव्यं विमानं वीक्ष्योच्चैनिःशेषोऽपि विसिष्मिये ॥५॥ दिष्ट्या वर्धाप्यसे देव!, तव । ॥१४६॥ सूनुः समेत्ययम् । इत्यादि वर्धापनिकोत्सवं कीरोऽकरोत्तदा ॥६॥ अथो पृथत्कण्ठितेन, स्वसैन्येन पुरावहिः।। यूथेश इव यूथेन, संजग्मे जगतीशसूः ॥७॥ प्रावेश्यत ततः पित्रा, पुनश्चित्रकृदुत्सवैः। रामो दशरथेनेव, दिनांस्तस्थौ दृढा बोरसेनस्य सैन्य तस्थौ कश्चित्तमान दयते ? । Jain Educ a tiona For Private & Personal Use Only X ww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy