SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 'च शुश्रुवान् । मिन, लोक ४॥ इति तमा सवधूकः पुरं निजम् ॥ ८॥ नव्यजन्मोत्सवेनेव, पुत्रस्यागमनेन सः । आसादयद्यमानन्दं, स तु वाचामगो-18 चरः॥९॥ ततस्तया देवतया, तदुदन्ते निवेदिते । खेदाद्धताभ्यां भूपाद्या, रसं सङ्कीर्णमाप्नुवन् ।। १० ।। अथान्यदा मुदाऽमुष्मै, कुमाराय निजं पदम् । प्रदाय दीक्षामादाय, क्षमापः प्राप परं पदम् ॥११॥ अमानं निस्स-18 मानं तन्महिमानं च शुश्रुवान् । परमानन्दवांस्तस्मै, खराज्यं श्वशुरोऽप्यदात् ॥१२॥ स्वभारमारोपितवान्नयसारोऽपि भूपतिः। आगृह्य गृह्यवत्तस्मिन् , लोकः पूजितपूजकः ॥१३॥ देव्यप्यवादीत्कुसुमपुरे यः प्राइ नरेश्वरः । स दुष्टो दुर्नयी दुींः, प्रायस्तजाश्च तादृशाः॥ १४ ॥ इति तन्मत्सराद्वत्स !, वत्सरात्परतः पुरम् । तन्मयोद्वासितं शाला, वरं शून्या न चौरयुक ॥ १५॥ त्वामथाभ्यर्थये तस्मिन् , नगरे भव भूविभुः । विद्या राज्यं च दीयेते, योग्यायैवेति हि स्थितिः ॥ १६ ॥ इत्थं तदद्वासनोत्थोऽपवादोऽप्यपयाति मे। श्रुत्वेति प्राक्शुकपोक्तसंवादि प्रत्यपादि सः॥१७॥ दिव्यश्रीभिर्भासितं तद्देव्या द्राग वासितं ततः। तदावोत्पन्नशक्रेणालश्चक्रे द्यौरिवामुना ॥१८॥ एवं तस्याभवच्छस्था, प्राज्यराज्यचतुष्टयी । चतुष्टयीव श्रीः श्रेष्ठा, दिकपाल-11 रुपढौकिता ॥ १९॥ वशीकृतायाः सुकृतैर्देवतायाः प्रभावतः । निष्कण्टकत्वमेवासीत्तद्राज्येच क्रिराज्यवत् ॥ २०॥ केवली कनकसाला, पुरस्योपवनेऽन्यदा । आययौ निर्ययौ वैष, बन्दितुं सपरिच्छदः ॥ २१ ॥ नत्वा स्तुत्वा च तस्यासी, तत्त्वातत्त्वार्थदेशिनीम् । श्रवःप्रवेशिनी चक्रे, देशनां क्लेशनाशिनीम् ॥ २२॥ सोऽथ प्रस्ता-1 | वयामास, प्रस्तावे संशयं निजम् । नेतनूतनयोगेनौ, वियोगः केन कर्मणा? ॥२३॥ अब्धिपातादिकष्टं च, नगरे भ Jain Educat i onal For Private Personal use only 4 w .jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy