________________
श्राद्धप्रति०सूत्रम्
॥१४७॥
कुतोऽभूत् ? किश्च किंकृतः। वेश्येति निष्कलङ्कायाः, कलङ्कः कुसुमश्रियाः॥२४॥ युग्मम् । अथादिदेश भगवान्,18/२६गाथा. केवली के बलीयसा । अल्पीयसाऽपि विषवत्कर्मणा नेह जनिरे ? ॥ २५ ॥ हास्येनाप्यर्जितं कर्म, माविचण्ड
या अनर्थकाण्डवत् । सर्वथाऽनर्थदण्डोऽयमार्यैस्तद्विनिवार्यते ॥ २६॥ युवाभ्यां हि युवभ्यां प्राग् भवे कौतुकमात्रतः।
दण्डविर यथाऽयंते स्म दुष्कर्म, सकर्णाकर्ण्यतां तथा ॥ २७॥ सम्मेतशैलतलहट्टिकायां ग्रामसत्तमे । क्षेमङ्करः सार्थ
तौ कुसुम
श्रीकथा नामा, ग्रामाध्यक्षो भवानभूत् ॥ २८ ॥ तदा च सद्गुणश्रेणिधारिणी धारिणीत्यभूत् । इयं ते वल्लभा प्राणवल्ल
३०८-३३८ भाऽतिशुभाशया ॥ २९ ॥ शुद्धश्राद्वौ समृद्धौ तौ, द्वावपि श्रद्धयाऽधिको । नैकयात्रिकलोकस्यातुल्यवात्सल्यकारिणी ॥ ३०॥ तीर्थमार्गे प्रपादानदायिनी दीनतायिनी । शुद्धान्नवस्त्रपात्रायैः, सुपात्राराधिनौ मुदा ॥ प्रायश्चतुर्विधाहारप्रत्याख्यानविधायिनी । सच्चित्तपरिहारेण, सकृदाहारभोजिनौ ॥ ३२॥ पञ्चपा चतुष्पव्यों, त्रिपां च विशेषतः। आरम्भवर्जिनौ ब्रह्मपोषधोपोषणार्जिनौ ॥ ३३॥ दानादिभिश्चतुर्भेदं, विधिवद्धर्ममादरात् । आराध्यन्तौ धार्मिकाणामीयतुः श्लाघनीयताम् ॥ ३४ ॥ पञ्चभिः कुलकम् ॥ तस्य बन्धुः स्निग्धमुग्धो:|नुरूपां प्रियमञ्जरीम् । कनी कनीयानन्येयुः, परिणिन्ये परैर्महैः ॥ ३५॥ भीष्मे ग्रीष्मेऽन्यदा रात्रौ, तो नवोढी वधूवरौ । गृहोद्याने दीर्घिकायां, जलक्रीडार्थमीयतुः॥३६॥ वृद्धेन बन्धुना स्नेहसिन्धुना प्रेमहास्यतः। अकस्मात्तावपात्येतां, तदा तद्दीर्घिकोदके ॥३७॥ न यद्यप्यधिक दूनौ, तावन्यूनोदकाश्रयात् । तदप्याकस्मिकी कामप्याभुतां व्याकुलात्मताम् ॥ ३८॥ क्षेमकरण तत्क्रीडापरेणैतन्यकाचि च । तत्कुतूहलकारिण्या, धारिण्या
Join Educatio
n
al
For Private Personel Use Only
nelibrary.org