________________
|ऽप्यन्वमन्यत ॥ ३९ ॥ ताभ्यां तथाऽन्धकरणेऽन्धकारे द्वौ पृथक पृथक। मुक्तौ ततो वियुक्तौ तौ क्षणं जाती भयद्रुतौ ॥४०॥ अत्युदारं च शृङ्गारं कारयित्वाऽथ धारिणी । देवरस्य प्रियां रूपमञ्जरीं प्रियमञ्जरीम् ॥४१॥ निवेश्य मुग्धां | सौधान्तरभ्यधाद्देवरं रहः । देवरागच्छ गच्छेह, वेश्यां त्वं पश्य पश्य च ॥४२॥ युग्मम् । सोऽप्यागतः स्वकवधूं, वीक्ष्य मन्दाक्षदुःखभाग् । तं प्रेक्ष्य साऽप्यभूद्भूरिखेदमेदखिला हिया ॥४३॥ इति कौतुकमात्रेण, मात्राधिकविपाकभृत् । क्षेमङ्करधारिणीभ्यां सञ्चितं दुष्कृतं कियत् ॥ ४४ ॥ हास्यमात्रेण को नाम, दोष इत्यवहीलनात् । नालोचितं गुरोस्ताभ्यां प्रतिक्रान्तं च नैव तत् ॥ ४५॥ सम्यग्धर्मार्जितानन्तसुकृतौ तौ च तद्भवम् । क्रमात्समाप्य सौधर्मेऽभूतां शक्रसमौ सुरौ ॥ ४६ ॥ ततयुत्वाऽवतीर्णौ तौ पृथग राजकुले युवाम् । युवयोः प्राग्भवस्नेहात्पाणिग्रहमहाभूत् ॥ ४७ ॥ लघुबान्धवजीवोऽपि, धर्ममाराध्य किञ्चन । देवतादिभवान् भ्रान्त्वा, जज्ञे धनपतिः स तु ॥ ४८ ॥ तवाभूत्प्राग्भवाभ्यासात्स्नेहस्तेन सह क्षणात् । दीर्घिकायामक्षिपस्त्वं, तं तत्त्वं सोऽपि वारिधौ ॥४९॥ पूर्वाचीर्णानुसारेण, नवयोर्युवयोरपि । वियोगोऽभूत्तथैवास्याः ख्यातं वेश्यात्वमप्यहो ! ॥ ५० ॥ खल्पमप्ययेते जीवैः, प्राग्भवे कर्म यद्यथा । तत्तथा वेद्यते हन्त !, पुरोऽनन्तगुणाद्यपि ॥ ५१ ॥ चतुर्विधस्य विधिवद्धस्याराधनाच्च ते । देव्या सहाभूद्रत्नानां, राज्यानां च चतुष्टयी ॥ ५२ ॥ इत्याकयभयाकर्णी, सकर्णौ तावुभावपि । जातजातिस्मृती पूर्व, सर्व सस्मरतुर्भवम् ॥ ५३ ॥ निर्वेदाच्च प्रपेदानौ तौ श्राद्धद्वादशवतीम् । वि| शिष्य सर्वथाऽनर्थदण्ड त्यागवतं पुनः ॥ ५४ ॥ चतुर्विधं विशुद्धयैवं, धर्ममाराध्य तौ चिरम् । प्रान्तेऽनशनतः
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org