________________
पत्राङ्काः
श्लोकाः
पत्राङ्काः।
900202089SASO2002029202
श्लोकाः
पत्राङ्काः
श्लोकाः आणागिज्झो अत्थो.
२८ आलंबणमलहंती जह सट्टाणं. आत्मभूपतिरयं चिरन्तन:. .... २३ आलू तह पिंडालू हवंति. .... | आत्मायत्ते गुणाधाने. ....
६२ आलोअणापरिणओ सम्म. .... आदेयत्वमसंस्तुतेऽपि हि जने.
आलोअणासुदाणे लिंगमिणं. | आपत्सु संम्पतन्तीषु. .... | आभिग्गहिअं अणभिग्गहं च.
आशंसया विनिर्मुक्तो. .... आयरियअणुकंपाए गच्छो.
आस्तां स चेतसां सङ्गात्. .... आयरिय १ उवज्झाए २ थेर ३. ८९ आहाकम्मामंतण पडिसुणमाणे. आयरियपरंपराएँ आगयं जो. ४९ आहारभयपरिग्गह. .... | आरुग्गमुदग्गम, .... ४३ आहारभयपरिग्गहमेहुण. .... |आरोग्गसारिअं माणुसत्तणं. ..... १०२/"आहारभयमैथुन." आरोहन्ति सुखासना न्यपटवो नागान्, १४२ आहारे खलु सुद्धी दसहा. ....
" इदं चिह्न गद्यस्य"।
११९ इक्कासीई सा करणकारणाणु.
इकेण कयम कजं करेइ. इक्कण विणा पियमाणुसेण. .....
इज्येव देवव्रजभोजय ऋद्धिः. ० इंदिय धूत्ताणं अहो तिलतुसमित्तंपि. ३२ इन्द्रियाणां जये शूरो.
४ "इमंपि जाइधम्मयं एयंपि.".... १९२ इयं मोक्षफले दाने. १९३ इह चेव खरारोहण गरिहा. .... १९२ इह पुत्थयाइ जे वत्थगंध. ७८ इहलोइचिय जीवा जीहाछेअं.
900 uro 10 VVVOr
१०ir.
Jain Education
For Private
Personal Use Only