SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्रति० सूत्रम् ॥ १० ॥ Jain Education.0) | प्रवृद्धिः ||३६|| सिंहद्वारे लिखित्वेदं, सिंहवत्साहसान्वितौ । सायं सुगुप्तं निष्क्रान्तौ, द्राग् जीवाविव तौ पुरात् ॥ ३७ ॥ मणिप्रदीपैः शान्त्यर्हचैत्ये नित्यप्रकाशिनि । पुराइहिर्जिनं नत्वा, ताविति स्तुतिमूचतुः ॥ ३७ ॥ नित्यानन्दपदप्रयाणसरणी श्रेयोऽवनीसारणी, संसारार्णवतारणैकतरणी विश्वर्द्धिविस्तारणी । पुण्याङ्करभरप्ररोहधरणी व्यामोह संहारिणी, प्रीत्यै कस्य न तेऽखिलार्त्तिहरणी मूर्त्तिर्मनोहारिणी ? ॥ ३९ ॥ ततस्तौ प्रस्थितौ दूरे, श्रान्तौ | विश्रान्तये स्थितौ । वटाधः कापि सुष्वापानुजो जाग्रत्यथाग्रजे ॥ ४० ॥ यक्षिणी यक्षमाचख्यौ तदा तटवासिनी । एतौ द्वावतिथी नाथाऽऽतिथेयं पृथुमर्हतः ॥ ४१ ॥ योऽपि सोऽप्यतिथिः पूज्यः सर्वेषामपि सर्वथा । शुभैर्नः किं पुनः प्राप्ताविमौ त्रिजगदुत्तमौ ॥ ४२ ॥ आख्यद् यक्षोऽपि दक्षोक्त्या, साधु साध्वभ्यधाः प्रिये ! । दिव्यवस्तत्रयं दत्त्वा कर्त्ताऽस्म्यातिथ्यमेतयोः ॥ ४३ ॥ महामन्त्रस्तत्र पाठसिद्धः शुद्ध्या ध्रुवं स्मृतः । सप्तकृत्वः सप्तमेऽहि, प्राज्यसाम्राज्यऋद्धिदः ॥ ४४ ॥ इष्टाकृतिकृतिर्व्यामगतिर्विषपराहतिः । इष्टर्द्धि भोज्याद्यातिश्चास्मात्प्रार्थितान्महामणेः ॥ ४५ ॥ महौषधीयं शस्त्राग्निव्यालभूतादिदोषहृत् । प्रिये ! त्रयीव भुवनत्रयी सारमियं त्रयी ॥ ४६ ॥ जयाय श्रावयित्वेदं प्रददे प्रमदेन सः । चित्रकृत्तत्रयं भाग्यभाजां किं नाम दुर्लभम् ? ॥ ४७ ॥ माहात्म्येन महौषध्या, निश्चिन्वन्ननुपद्रवम् । जयोऽपि सुष्वाप सुखं, मुदितोऽथाकुतोभयः १ ॥ ४८ ॥ निद्राव्यपगमे ब्राह्म्यमुहूर्ते हितवत्सलः । जनकस्तनयायेव, विजयाय जयाह्वयः ॥ ४९ ॥ यक्षातिथेयीवृत्तान्तं, व्याहृत्य | विधिपूर्वकम् । राज्यमन्त्रमदाद्राज्यमस्यैवास्त्विति चिन्तयन् ॥ ५० ॥ युग्मम् । वर्जयन् विजयो व्याजं, व्याजहे For Private & Personal Use Only गाथा ६ सम्यक्त्वे जयविजय कथा ॥ १० ॥ jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy