SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Jain Education I विनयी द्विधा । राज्यं भ्रातः ! तवैवार्ह, तव सेवा च मे पुनः ॥ ५१ ॥ सौमित्रेरिव मे राज्याज्ज्यायः सेवा विशि ष्यते । तदार्येणैव जाप्योऽयमार्यश्चैवास्तु राज्यभृत् ॥ ५१ ॥ दित्संस्तस्यैव राज्यदि, सोऽप्यजल्पदनल्पमुत् । द्वयोरप्यावयो राज्ये, न्याय्ये न्याय्येतरत् किमु ? ॥५२॥ तद्वावपि जपावस्तमित्युक्त्वा तत्प्रतीतये । जपन्निवाभूदजपन्नप्यसौ लेहधीरहो ! ॥ ५३ ॥ ज्येष्ठवाक्यात् कनिष्ठस्तज्जपन्निष्टस्ततोऽजनि । लघुवृद्धानुगामी स्यादिति | सत्यापयन्निव ॥ ५४ ॥ अथो जगद्व्यथोद्युक्ततमः संहारकारणम् । साक्षादभूज्जगच्चक्षुः, श्रीगुरुगौरवास्पदम् ॥ ५५ ॥ पुरतः प्रस्थितौ ध्वान्ताव्यथितौ पथि तौ ततः । प्रेक्ष्यानुजं निजं श्रान्तं क्रमाचाचिन्तयज्जयः ॥ ५६ ॥ कोऽयं मुधिकया कायक्लेशः क्लेशसहोचितः । को नाम सुखसामग्र्यां, प्रेक्षाभाग दुःखभाग भवेत् ? ॥ ५७ ॥ ध्यात्वेत्यभ्यर्च्य सोऽभ्यर्थ्य, तं मणि तत्प्रभावतः । खगवत् खगतिः खैरं विचचार कुमारयुक् ॥ ५८ ॥ इत्थं तद्रत्नदत्तेष्टभोज्यभोग्यादिभिश्व तौ । जातौ सर्वत्र सर्वाङ्गसुखिनौ सुकृतान्यहो ! ॥५९॥ नानाश्चर्यलोकनोत्की, कृतार्थो तीर्थवन्दनैः । क्रमाद्दूरतरं देशं, तो दस्राविव जग्मतुः ॥ ६० ॥ प्रातः प्राप्तौ सप्तमेऽहि, क्रमात्कामपुरं पुरम् । ऋद्ध्या स्पर्द्धादिव दिवं चैत्याग्रैर्यन्निरीक्षते ॥ ६१ ॥ श्रान्तश्चोपवने प्रोच्चैः, फलिताम्रतरोरधः । तस्थौ प्रोच्चैः फलार्थीव, ज्यायसोऽनुज्ञयाऽनुजः ||३२|| राज्यमद्य ध्रुवं प्राप्ता, सप्ताहं मन्त्रजापतः । कुतोऽप्ययं मयि ज्येष्ठे, स्थितेऽत्र न तु लास्यति ॥ ६३ ॥ प्रसह्य मह्यमेवायं, किन्तु दास्यति नीतिवित् । अस्य पार्श्वस्थता नैवोचिता तन्मे मुनेरिव ॥ ६४ ॥ चिन्तयित्वेति चतुरस्तरसा निरगात्ततः । जयः किञ्चिन्मिषं कृत्वाऽस्पृहता महतामहो ! ||६५ || सतां For Private & Personal Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy