SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ श्राद्धम- ति०सूत्रम् ॥११॥ धातोश्च नोपाधिर्यत्परस्मै पदार्पणम् । आत्मने पददानं तु, तेषामौपाधिकं पुनः ॥६६॥ इतश्च-मच्यायैस्तत्र निष्पु-181 गाथा ६ धात्रीपतिमृतेः प्रगे। अध्यवास्यन्त हस्त्यश्वच्छन्त्रभृङ्गारचामराः॥ ६७॥ पुरान्तान्तवन्तस्ते, राज्यारेनाप्ति-12 सम्यक्त्वे तस्ततः । पुराहहिर्यातवन्तः, क्रमाच विजयान्तिकम् ॥ ६८ ॥ तत्पुण्यप्रेरित इव, प्रावृषेण्याम्बुवाहवत् । गजोऽथ जयविजय गर्जितं चक्रे, हयो हर्षाच हेषितम् ॥ ६९॥ सशृङ्गारश्च भृङ्गारः, स्वयं भक्तिवशाद्ददौ । दैवतस्येव तस्यार्घ, किं न कथा दिव्यानुभावतः? ॥७०॥ त्रियोगजानि प्राकपुण्यानीवास्योद्धं च पार्श्वयोः । व्यजृम्भन्त सितच्छन्नमवीज्येतां च। चामरे ॥ ७१ ॥ उन्नतस्योन्नतं स्थानमेवोचितमितीव तम् । द्विपोऽध्यारोपयत् स्कन्धे, प्रणेमुश्च प्रजावजाः ॥७२॥ राज्याईराजाप्तिहृष्यत्मजाजयजयारवैः । पञ्चशब्दोत्थशब्दैश्च, शब्दाद्वैतमभूत्तदा ॥७३॥ इमं गुणैः सातिशयं, विजयं नाम दुर्मदी। मद्दत्तराज्यं राजन्यं, राजानं यो न मन्यते ॥७४॥ तं निग्रहीष्ये देव्येति, व्योम्युक्ते शक्रवत्सुरैः। भीतैः स मेने सामन्तैः, श्राक्समेतैः समन्ततः ॥७॥ युग्मम् । सचिवादीनथावादीद्विजयो व्यञ्जयन् ज्ञताम् । ममाग्रजोऽत्र काप्यस्ति, संशोध्यानीयतां द्रुतम् ॥७६॥ राज्यं च दीयतां तस्मै, राज्याायाखिलैगुणैः। सति ज्येष्ठे कनिष्ठेन, राज्यं ग्राह्यं कथं मया ? ॥७७॥ तेऽप्याहस्तद्विनीतत्वनीत्यौचित्यचमत्कृताः । देव! देवतया दत्तं, राज्यं स्यात्कथमन्यथा?॥७८ ॥ स्वामी त्वमेव नस्तस्मात्, पावयैतत्पुरं प्रभो! । इत्युक्त्यैव सम| हस्ती, प्रतस्थे तत्पुरं प्रति ॥ ७९॥ अनुल्लयं दिव्यकृत्यमित्याश्चर्यावहैर्महै। प्रविवेश पुरं सोऽथ, तत्कीर्तिश्च दिगन्तरम् ॥८॥ सोत्सवं वसुधाधीशसौधे सिंहासनस्थिते । सामन्तमन्त्रिभिश्चक्रेऽभिषेकोऽस्यार्द्धचक्रिवत् For Private Personal Use Only ( O j ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy