________________
श्राद्धप्रति० सूत्रम्
॥१८८॥
Jain Education
तथैव परं द्वेषेण "दगपाणं पुष्पफलं अणेसणिज्जं" इत्यादितद्गतदोषदर्शनान्मत्सरेण, अथवा असंयतेषु षडू दि धजीववधकेषु कुलिङ्गिषु रागेण एकदेशग्राम गोत्रोत्पत्यादिप्रीत्या द्वेषेण-जिनप्रवचनप्रत्यनीकता दिदर्शनोत्थेन, ननु प्रवचन प्रत्यनीकादेर्दानमेव कुतः ?, उच्यते, तद्भक्तभूपत्यादिभयात्, तदेवंविधं दानं निन्दामि गर्हे च, यत्पु | नरौचित्येन दीनादीनां दानं तदप्यनुकम्पादानं, यतः - "कृपणेऽनाथदरिद्रे व्यसनप्राप्ते च रोगशोकहते । | यद्दीयते कृपार्थमनुकम्पा तद्भवेद्दानम् ॥ १ ॥” समर्थदेहस्यापि प्रार्थनाकारिणो दरिद्रप्रायत्वाद्दानं अनुकम्पा - दानं तच्च न निन्दार्ह, जिनेन्द्रैरपि वार्षिकदानावसरे तस्य दर्शितत्वात् उक्तञ्च - "इयं मोक्षफले दाने, पात्रापात्रविचारणा । दद्यादानं तु सर्वज्ञैः, कुत्रापि न निषिध्यते ॥ १॥” तथा “दानं यत्प्रथमोपकारिणि न तन्यासः स एवायते, दीने याचनभूल्यमेव दयिते तत्किं न रागाश्रयात् ? । पात्रे यत्फलविस्तरप्रियतया तद्वार्धुषीकं न किं, तद्दानं यदुपेत्य निःस्पृहतया क्षीणे जने दीयते ॥ १ ॥ " इत्येकत्रिंशगाथार्थः ॥ ३१ ॥ अधुना साधुसंविभागं प्रतीत्य कृत्याकरणप्रतिक्रमणायाह
सासु संविभागो न कओ तवचरणकरणजुत्ते । संते फासुअदाणे तं निंदे तं च गरिहामि ॥ ३२ ॥ 'साहू' इति, तपो - बाह्यान्तररूपं द्वादशधा, यतः- “अनशन १ मौनोदर्यं २ वृत्तेः सङ्क्षेपणं ३ रसत्यागः ४ ॥ कायक्लेशः ५ संलीनतेति ६ बाह्यं तपः प्रोक्तम् ॥ १॥ प्रायश्चित्तध्याने २ वैयावृत्त्य ३ विनया ४ वधोत्सर्गः ५ । स्वाध्याय ६ इति तपः पद्मकारमाभ्यन्तरं भवति ॥ २ ॥” तपोविशेषव्याख्यादि मत्कृतार्थकौमुद्या ज्ञेयं, चरणं
For Private & Personal Use Only
३१ गाथायां दानातिचाराः
॥१८८॥
www.jainelibrary.org