________________
अथास्यातिथि संविभागव्रतस्य न केवलमेत एव प्रदर्शितरूपा अतिचारा निन्दार्हाः किन्त्वन्येऽपि सन्तीत्याहसुहिए अदुहिए अ जा मे अस्संजयसु अणुकम्पा । रागेण व दोसेण व तं निंदे तं च गरिहामि ॥ ३१ ॥
'सुहिए' इति साधुष्विति विशेष्यमनुत्तमपि संविभागवत प्रस्तावाद्ध्याहार्य, ततः साधुषु कीदृशेषु ?सुष्ठु हितं ज्ञानादित्रयं येषां ते सुहितास्तेषु पुनः कथम्भूतेषु ? - 'दुःखितेषु' रोगेण तपसा वा ग्लानीभृतेषु उपधिर - हितेषु च पुनः कीदृक्षु ? न स्वयं स्वच्छन्देन यता- उद्यता अस्वयतास्तेषु गुर्वाज्ञयैव विहरत्वित्यर्थः, या मया कृताऽनुकम्पा - कृपाऽन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, यथोक्तम्- “आयरिअअणुकम्पाए गच्छो अणुकंपिओ महाभागो । गच्छाणुकंपणाए अब्बुच्छित्ती कया तित्थे ॥ १ ॥ " 'रागेण' | स्वजन मिश्रादिप्रेम्णा न तु गुणवत्त्वबुद्ध्या, तथा 'द्वेषेण' इह द्वेषः - साधुनिन्दाख्यो यथा धनधान्यादिरहिता ज्ञातिजन परित्यक्ताः क्षुधार्त्ताः सर्वथा निर्गतिका अमी उपष्टम्भाही इत्येवं निन्दापूर्व याऽनुकम्पा साऽपि निन्दैव अशुभदीर्घायुष्क हेतुत्वात्, यदागमः- “तहारूवं समणं वा माहणं वा संजयविरयपडियपञ्चकवायपावकम्मं हीलित्ता निंदित्ता खिंसिता गरहित्ता अवमनित्ता अमणुन्नेणं अपीइकारगेणं असणपाणखाहमसाइमेणं | पडिलभित्ता असुहदीहाउअत्ताए कम्मं पगरे "न्ति, यद्वा सुखितेषु दुःखितेषु या असंयतेषु पार्श्वस्थादिषु शेषं
Jain Educatmational
For Private & Personal Use Only
www.jainelibrary.org