SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ सच्चित्ते निखिवणे पिहिणे ववएस मच्छरे चेव । कालाइक्कमदाणे चउत्थे सिक्खावए निंदे ॥ ३० ॥ __ 'सचित्ते' इति देयस्यान्नपानादेरदानबुद्ध्याऽनाभोगसहसाकारादिना वा सचित्ते-मृदादौ निक्षेपणं प्रथमोऽ-18 तिचारः १, एवं सचित्तेन पिधानं-स्थगनं सचित्तपिधानं २, खकीयस्याप्यदानवुद्ध्यादिना परकीयत्वाभिधानं परकीयस्यापि वा दानवुद्ध्या स्वकीयत्वाभिधानं परव्यपदेशः, यद्वा विद्यमानमपि किश्चिद्वस्तु याचितोऽमुकस्वेदमस्ति तत्र गत्वा मार्गयत यूयमित्यभिधत्ते अवज्ञया वा परेण दापयति मृतस्य जीवतो वा परस्य पुण्यं भूयादिति परोदेशेन ददातीति वा परव्यपदेशः ३, मत्सरः-कोपो यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति, यद्वा परोन्नतिवैमनस्यं मत्सरः, यदुक्तं हैमेऽनेकार्थसङ्ग्रहे-"मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधी"ति, ततः केनचिन्निर्द्धनेनापि दानं दत्तं दृष्ट्वा किमेतस्मादप्यहं हीन इति मात्सर्यादानं चतुर्थम् ४, उचितभिक्षावेलामतिक्रम्य सम्प्रत्येते न लास्यन्तीति धिया साधूनां निमन्त्रणे कालातिक्रमस्तत्र दानं कालातिक्रमदानं, कोऽर्थश्च तेन दानेन ?, यतः-"काले दिण्णस्स पहेणयस्स अग्यो न तीरए काउं । तस्सेव अथकपणामिअस्स गिण्हतया नत्थि ॥१॥" 'पहेणयस्स'त्ति लम्भनकस्येत्यर्थः, 'अथक्कपणामि-16 अस्स'त्ति अनवसरदत्तस्य, एषु च मया निमन्त्रणादिना दीयमानमस्ति नवरं साधव एव न गृह्णन्तीति बहि-६ वृत्त्या व्रतसापेक्षत्वाद्दानान्तरायदुष्कर्मणा च मायाकरणादतिचारता, यदुक्तं-"सइ फासुअंमि दाणे दाणफलं| श्रा.प्र.स.२० For Private Personal Use Only
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy