________________
श्राद्धप्र
तह य बुज्झई अउलं । बंभचेराइजुत्तं पत्तंपि अ विजए तत्थ ॥१॥ दाउं नवरि न सका दाणविघायस्स | गाथा. ति०सूत्रम्
कम्मुणो उदए । दाणंतरायमेअं रन्नो भंडारिअसमाणं ॥१॥” तत्त्ववृत्त्या तु भङ्ग एव, यतः-"दाणंतराय- यां अति
दोसा न देइ दिजंतयं च वारेइ । दिन्ने वा परितप्पइ किविणत्ता सो भवे भंगो॥१॥" अतिक्रमादिना चाति- थिसंविभा॥१७५॥ चारता भावनीया ॥ एते च ये प्रतिव्रतं पञ्च पञ्चातिचारा उक्तास्ते उपलक्षणमतिचारान्तराणां न त्वेतावन्त | गे गुणाक
एवेत्यवधारणं, यदाहु:-"पंचपंचातिचारा उ, सुत्तंमी जे पदसिआ। ते नावधारणट्ठाए, किं तु ते उवलक्खणं रगुणधर ॥१॥” तेन स्मृत्यन्त(नादयोऽनुक्ता अप्यतिचारा यथासम्भवं सर्वव्रतेषु ज्ञेयाः, 'चउत्थे'त्यादि व्याख्या वृत्तं१-५
पूर्ववत्, एतद्बतफलं दिव्यभोगसमृद्धिसाम्राज्यतीर्थकृत्पदादि श्रीशालिभद्रमूलदेवाद्यान्त्याईदादीनामिव सर्व६ प्रसिद्धं, वैपरीत्ये तु दास्यदौर्गत्याद्यपीति त्रिंशगाथार्थः ॥ ३० ॥ अत्र व्रते मित्रद्वयसंविधानमेवम्18 जम्बूद्वीपाभिधे द्वीपे, प्राग्विदेहविभूषणम् । विजयः स्वर्विजयश्रीपुष्कला पुष्कलावती ॥१॥ तस्यां शस्या|श्चितं द्वेधा, विशालत्वान्वितं त्रिधा । पुमर्थभूश्चतुर्दाऽऽस्ते, जयस्थलपुरं पुरम् ॥२॥ पद्मदेवस्तत्र पद्मासन पद्मसमस्थितिः। अभून्महेभ्यश्चित्रं तु, न पङ्कजडसङ्गभाक् ॥३॥ देवकी देवकीवास्य, देवकीर्तितसद्गुणा ।
॥१७५॥ अजनीाजरजनीजनी सार्वजनीनहृत् ॥ ४॥ जज्ञेर्जितनयः स्फीत विनयस्तनयोऽनयोः। भाग्यैकधाम सान्वर्थनामधारी गुणाकरः॥५॥ पित्रोमनोरथैः सार्द्ध, वर्द्धमानः क्रमेण सः । कलावानिव जग्राह, लीलया
Jain Education international
For Private & Personal Use Only
j ainelibrary.org