SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र तह य बुज्झई अउलं । बंभचेराइजुत्तं पत्तंपि अ विजए तत्थ ॥१॥ दाउं नवरि न सका दाणविघायस्स | गाथा. ति०सूत्रम् कम्मुणो उदए । दाणंतरायमेअं रन्नो भंडारिअसमाणं ॥१॥” तत्त्ववृत्त्या तु भङ्ग एव, यतः-"दाणंतराय- यां अति दोसा न देइ दिजंतयं च वारेइ । दिन्ने वा परितप्पइ किविणत्ता सो भवे भंगो॥१॥" अतिक्रमादिना चाति- थिसंविभा॥१७५॥ चारता भावनीया ॥ एते च ये प्रतिव्रतं पञ्च पञ्चातिचारा उक्तास्ते उपलक्षणमतिचारान्तराणां न त्वेतावन्त | गे गुणाक एवेत्यवधारणं, यदाहु:-"पंचपंचातिचारा उ, सुत्तंमी जे पदसिआ। ते नावधारणट्ठाए, किं तु ते उवलक्खणं रगुणधर ॥१॥” तेन स्मृत्यन्त(नादयोऽनुक्ता अप्यतिचारा यथासम्भवं सर्वव्रतेषु ज्ञेयाः, 'चउत्थे'त्यादि व्याख्या वृत्तं१-५ पूर्ववत्, एतद्बतफलं दिव्यभोगसमृद्धिसाम्राज्यतीर्थकृत्पदादि श्रीशालिभद्रमूलदेवाद्यान्त्याईदादीनामिव सर्व६ प्रसिद्धं, वैपरीत्ये तु दास्यदौर्गत्याद्यपीति त्रिंशगाथार्थः ॥ ३० ॥ अत्र व्रते मित्रद्वयसंविधानमेवम्18 जम्बूद्वीपाभिधे द्वीपे, प्राग्विदेहविभूषणम् । विजयः स्वर्विजयश्रीपुष्कला पुष्कलावती ॥१॥ तस्यां शस्या|श्चितं द्वेधा, विशालत्वान्वितं त्रिधा । पुमर्थभूश्चतुर्दाऽऽस्ते, जयस्थलपुरं पुरम् ॥२॥ पद्मदेवस्तत्र पद्मासन पद्मसमस्थितिः। अभून्महेभ्यश्चित्रं तु, न पङ्कजडसङ्गभाक् ॥३॥ देवकी देवकीवास्य, देवकीर्तितसद्गुणा । ॥१७५॥ अजनीाजरजनीजनी सार्वजनीनहृत् ॥ ४॥ जज्ञेर्जितनयः स्फीत विनयस्तनयोऽनयोः। भाग्यैकधाम सान्वर्थनामधारी गुणाकरः॥५॥ पित्रोमनोरथैः सार्द्ध, वर्द्धमानः क्रमेण सः । कलावानिव जग्राह, लीलया Jain Education international For Private & Personal Use Only j ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy