SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- न्द्रियजं सुखं च । कार्यार्थिना हि खलु कारणमेषणीयं, धर्मो विधेय इति तत्त्वविदो वदन्ति ॥५०॥ चतुर्दा ! ३०गाथाति०सूत्रम् । स च दानादिस्तत्र दानं चतुर्विधम् । अभयज्ञानधर्मोपष्टम्भेतरविभेदतः ॥५१॥ मृत्योर्भातस्य यत् त्राणं, यां अति प्राणिनः प्रीणनं परम् । स्मृतं तदभयं दानं, प्रधानं सर्वदानतः ॥५२॥ सुशास्त्रपाठनं स्थानपुस्तकाद्यर्पणा-थिसंविभा॥१७७॥ 1 दिना । साहाय्यदानमपि च, ज्ञानदानमुदाहृतम् ॥ ५३॥ साधोः श्राद्धस्य वा यत्तु, धर्मनिर्वाहहेतुकम् । | गे गुणाक धर्मोपष्टम्भदानं तदन्नदानाद्यनेकधा ।। ५४ ॥ पात्रार्हत्वादिदं पात्रदानमप्युच्यते बुधैः। त्रैधं दानमिदं मोक्ष- रगुणधर फलं भोगानुषङ्गिकम् ॥ ५५॥ तुर्य दानं दयाकीयोचित्यादिभिरनेकधा । तत्रापि च दया दानं, धर्माङ्गमिति वृत्तं गीयते ॥५६॥ कीयौचित्यत्रपाप्रेमप्रीतिदानादिकानि तु । शेषाणि कीयौचित्यादिप्राप्तिमात्रफलानि हि ३६-६४ ॥ ५७॥ यद्येतेष्वपि दानेषु, धर्मोपष्टम्भधीः कचित् । संभवेत्कर्हि चित्काचिद्भवेद्धर्माङ्गताऽपि तत् ॥५८ ॥ शीलमब्रह्मणस्त्यागः, सर्वतो देशतोऽपि वा । देशावदारसन्तोषोऽन्यस्त्रीत्यागश्च तद्विधा ॥५९॥ बाह्यं षोढाऽऽ|न्तरं षोढेत्युक्तं द्वादशधा तपः। दुस्साधसाधकं तीव्रकर्मणामपि घातकम् ॥६०॥ अनित्याशरणत्वादिभेदेद्वादशभेदभृत् । जीवितं सर्वधर्माणां, भावना भवनाशकृत् ॥ ११॥ आराधयंश्चतुर्धाऽमुं, धर्म सम्यक्त्वपूर्वकम् । प्रामोत्यामोक्षसौख्यद्धः, सुधीस्तत्र यतेत तत् ॥ ६२॥ विशिष्य पात्रदानादौ, यतनीयं धनार्थिना । ॥१७७॥ नादत्तं लभ्यते कापि, नानुप्तमपि लूयते ॥ ६३॥ धनलाभेऽपि सन्तोषपोषादेव सुखं नृणाम् । न तं विना तु तचक्रिशक्रयोरपि कर्हिचित् ॥ ६४ ॥ इत्थं देशनया बुद्धः, शुद्धबुद्धिर्गुणाकरः । स्वर्मणीमिव सम्यक्त्वाद्या Jain Education anal For Private & Personal Use Only ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy