________________
श्राद्धप्राविधेया. सर्वस्यापि धमोनुष्ठानस्यैवमेवागमेऽभिहितत्वात्, शून्यानुष्ठानस्य च फलशून्यत्वापत्ते, यदाहः प्रस्तावना. तिसूत्रम् श्रीजिनभद्रगणिक्षमाश्रमणपादाः श्रीविशेषावश्यके-"गुरुविरहमि य ठवणा गुरूवएसोवदंसणस्थं च । जिण
विरहम्मि व जिणविसेवणामन्तणं सहलं ॥१॥ रन्नो व परुक्खस्सवि जह सेवा मंतदेवयाए वा। तह चेव परु॥१॥
क्खस्सवि गुरुणो सेवा विणयहेऊ ॥२॥” अथ यतिसामायिकप्रस्तावे भदन्तशब्दव्याख्यानं भाष्यकृता "गुरुविरह" मित्यादि साधुमाश्रित्योक्तं न श्रावकमिति कथं श्रावकस्य स्थापनाचार्यस्थापना युक्तिमती? इति चेत्तर्हि प्रष्टव्योऽत्र भवान-किं श्रावकः सामायिकदण्डकमुच्चारयन् भदन्तशब्दं भणति न वा?, भणति चेत्तर्हि साधुवत्साक्षाद्दरोरभावे सोऽपि स्थापनाचार्य स्थापयत्येव, अन्यथा भदन्तशब्दोचारणस्य सामायिककरणाद्यादेशमार्गणस्य च व्यर्थत्वप्रसक्तेः, न भणतीति पक्षस्त्वसङ्गत एव, भदन्तशब्दवर्जसामायिकस्याहतैवोचारणीयत्वात्, किच-यान्येव स्थापनाक्षराणि साधुमुद्दिश्यागमे प्रतिपादितानि तान्येव श्राद्धमाश्रित्यापि प्रतिपत्तव्यानि, यथा |श्रीआवश्यकनियुक्तौ-"किइकम्मकरो हवइ साह" इति साधूद्देशेनोक्तमपि वन्दनकादि श्राद्धेनापि क्रियते, अन्यत्रापि सर्वत्र सिद्धान्ते यद्धर्मानुष्ठानादि साधूद्देशेनोक्तं तद्यथाई श्राद्धस्यापि सर्व प्रतिपत्तव्यं, न हि श्राद्धमाश्रित्य काप्यागमे प्रायः पृथगक्षराणि लभ्यन्ते, ततः श्राद्धस्यापि स्थापनाचार्यस्थापना आगमोक्तैवेति स्वीक-15 तैव्यं, तत्स्थापनाऽप्यागमानुसारेणाक्षादावेवोचिता न पुनर्निकटोपटङ्किपटकटकुड्यादावपि यत्र तत्र अनुचितत्वात्, उक्तश्च चिरन्तनाचार्य:-"गुरुगुणजुत्तं तु गुरुं ठाविजा अह व तत्थ अक्खाई। अहवा नाणाइतिअं
Jain Educati
For Private 3 Personal Use Only
Jw.jainelibrary.org