SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ठविज सक्खं गुरुअभावे ॥१॥ अक्खे वराडए वा कडे पुत्थे व चित्तकम्मे वा । सम्भावमसम्भावं गुरुठवणा इत्तराऽऽवकहा ॥२॥" अनयोाख्या-गुरुगुणाः षट्त्रिंशत् तैयुक्तं गुरुं अथवाऽक्षादीन् अथवा ज्ञानादित्रयं तदुपकरणादि स्थापयेत् साक्षाद्र्वभावे, 'अक्षाः' प्रतीताः, 'वराटकाः' कपर्दाः 'काष्ठं दण्डिकादि 'पुस्तं'। लेप्यादिकर्म चित्रकर्म वा-गुरुमूादिरूपं एवं सद्भावेऽसद्भावे च गुरुस्थापना 'इत्वरा' कियत्काला काष्टादौ 'यावत्कथिका' यावद्व्यभाविनी स्थापनाचार्यादौ, तदेवं गुरोरभावे सामायिककी श्रावकेण यथोक्तविधिना स्थापनाचार्यस्थापनाऽवश्यं विधेयेति सिद्धं, सामायिकं च कुर्वाणेन रजोहरणमुखवस्त्रिकादि धर्मोपकरणं ग्राह्य, तथैवागमे प्रोक्तत्वात्, तद्यथाऽनुयोगद्वारसूत्रे-"से किं तं लोउत्तरियं भावावस्सयं ?, २ जन्नं समणो वा समणी वा सावओ वा साविया वा तच्चित्ते तम्मणे तल्लेसे तदझवसाणे तट्टोवउत्ते तदप्पियकरणे अण्णत्थ कत्थइ मणे अकुवमाणे उभओ कालं आवस्सयं करेती" ति, अत्र 'तदप्पियकरणे' इति पदस्य चूर्णियथा"तस्साहणे जाणि सरीररओहरणमुहणंतगाइआणि दवाणि ताणि किरिआकरणतणओ अप्पियाणी" ति, तस्यैव पदस्य हारिभद्री हैमी च वृत्तिर्यथा-'तदर्पितकरण' करणानि तत्साधकतमानि देहरजोहरणमुखवस्त्रिकादीनि तस्मिन्-आवश्यके यथोचितव्यापारनियोगेनार्पितानि-नियुक्तानि येन स तथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थ इति, आवश्यकचूर्णां च सामायिकाधिकारे यथा-"साहणं सगासाओ रयहरणं निसिजं वा मग्गइ अह घरे तो से उवग्गहिअं रयहरणं अत्थि तस्स असति पुत्तस्स अंतेणं” इति, ततः सिद्धं श्राद्धस्य Jain Educa t ional For Private & Personel Use Only Plvww.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy