SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठिदेवचन्द्र लालभाई-जैनपुस्तकोद्धारे श्रीमद्रत्नशेखरसूरिवर्यविवृतं श्राद्धप्रतिक्रमणसूत्रं वन्दित्तुइत्यपराभिधानं। अहं जयति सततोदयश्रीः श्रीवीरजिनेश्वरोऽभिनवभानुः । कुवलयबोधं विदधति गवां विलासा विभोर्यस्य ॥१॥ |श्रुतजलजलधीन बहुविधलब्धीन प्रणिध्महे गणधरेन्द्रान् । श्रुतदेवतां च विश्रुतगुणैगरिष्ठान्निजगुरूंश्च ॥२॥ श्रीसोमसुन्दरगुरुप्रवराः प्रथितास्तपागणप्रभवः । प्रतिगौतमतः सम्प्रति जयन्ति निष्पतिममहिमभृतः ।। ३ ॥ तेषां विनेयवृषभा भाग्यभुवो भुवनसुन्दराचार्याः । व्याख्यानदीपिकाद्यैर्ग्रन्थैर्ये निजयशोऽग्रनन् ॥ ४॥ तेषामेषोऽन्तिषदन्तिमः किमप्यादधाति सुखबोधाम् । वृत्तिं खपरहितार्थ गृहिप्रतिक्रमणसूत्रस्य ॥५॥ वीथिं ग्रन्थकृतामहमिच्छन् मन्दोऽपि नोपहास्यः स्याम् । खद्योतोऽपि द्युतिमत्पङ्कौ प्रविशन् निवार्यः किम् ? ॥६॥ इह तावत्कृतसामायिकेन प्रतिक्रमणमनुष्ठेयं, सामायिककर्ता च साक्षाद्गुरोरभावे स्थापनाचार्यस्थापना पूर्वे न मन्दोऽधाति सुखबाधा। व्याख्यान श्रा.प्र.सू.१ For Private & Personel Use Only Madrjainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy