SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र जीवं गृहीतदिग्विरतिव्रतस्य यथाऽभीष्टकालं गृहशय्यास्थानादेः परतो गमननिषेधरूपं सर्वव्रतसङ्केपकरणरूपं२७गाथाति०सूत्रम् | वा स्यात् मुहर्ताद्यवधि, आरम्भैकदेशेऽवकाशः २ अवकाश:-अवस्थानं तेन निर्वृत्तं देशावकाशिक, यदुक्तम्- या देशाव "एगमुहत्तं दिवसं राई पंचाहमेव पक्खं वा। वयमिह धारेह दढं जावइअं उच्छहे कालं ॥१॥" योगशास्त्र- काशिक॥१५७॥ वृत्ती वेवमुक्तं-दिगव्रतविशेष एव देशावकाशिकवतम् , इयांस्तु विशेषो-दिग्वतं यावजीवं संवत्सरं चतुर्मा- स्वरूपं सीपरिमाणं वा, देशावकाशिकं तु दिवसप्रहरमुहादिपरिमाणमिति, अनेन च व्रतेन सर्वत्रतनियमानां प्रति४ दिनं सङ्केपः कार्यः स्यात् , अत एव “सचित्त १ दव २ विगई ३ वाणह ४ तंबोल ५ वत्थ ६ कुसुमेसु ७॥ वाण सयण ९ विलेवण १० बंभ ११ दिसि १२ पहाण १३ भत्तेसुं१४॥१॥” इति गाथोक्तनियमान सम्प्रति प्रतिप्रातः श्राद्धा गृह्णन्ति सायं च सङ्कोचयन्ति प्रत्याख्यानप्रान्ते 'देसावगासिअं पञ्चक्खामी'त्यादिना गुरुसमक्षं तद्वतं च प्रतिपद्यते, उक्तञ्च-"देसावगासिअं पुण दिसिपरिमाणस्स निच्चसंखेवो । अहवा सबव याणं संखेवो पइदिणं जो उ॥१॥” खापाद्यवसरे च विशेषतःसर्वव्रतसङ्केपरूपमिदं ग्रन्थिसहितादिना स्वीका Sर्यम् , उक्तं हि दिनकृत्ये-पाणिवहमुसादत्तं मेहुणदिणलाभऽणत्थदंडं च । अंगीकयं च मुत्तुं सवं उवभोगपरि भोगं ॥१॥ गिहमज्झं मुत्तूणं दिसिगमणं मुत्तु मसगजूआई । वयकाएहिं न करे न कारए गंठिसहिएणं ॥१५७॥ ॥२॥” 'दिणलाभत्ति विद्यमानः परिग्रहो दिनलाभश्च प्रातने नियमित इदानीं तमपि नियच्छामीत्यर्थः। अथास्य पञ्चातिचारान्निन्दति For Private Personal Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy