________________
आणवणे पेसवणे सद्दे रूवे अ पुग्गलक्खेवे। देसावगासिअंमी बीए सिक्खावए निंदे ॥२८॥ 'आणवणेति गृहादौ देशावकाशिके कृते सति गृहादेवहिः स्थितं किञ्चिद्वस्तु यदा स्वयं प्रस्थितकर्मकरादिपार्था-18 दानाययति तदानीमानयनप्रयोगः१, गृहादेवहिः खप्रयोजनाय प्रेषणादिना कर्मकरादिव्यापारणं प्रेष्यप्रयोगः २, गृहादेबहिःस्थितस्य स्वकार्यकारणार्थं व्रतभङ्गभिया साक्षादाह्रातुमशक्यतया दम्भादुच्चैः काशितादिशब्देनात्मानं ज्ञापयतः शब्दानुपातः ३, एवं निजरूपं दर्शयतो रूपानुपातः निश्रेण्यादौ काप्यारुह्य पररूपाणि प्रेक्षमाणस्य वा रूपानुपातः ४, गृहादेवहिलेष्टुकाष्ठादिक्षेपणेन खकार्यस्मारणे पुद्गलक्षेपः५, देशावकाशिकवतं हि मा भूद्गमनागमनादिव्यापारजनितः प्राण्युपमर्द इत्यभिप्रायेण गृह्यते, स तु स्वयं कृतोऽन्येन कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयंगमनादिव्यापारे ईर्यापथविशुद्धयादिगुणाः, कर्मकरादेः पुनरनिपुणत्वनिःशूकत्वादिनासमित्यभावादिदोष इत्यानयनप्रयोगादयो न कल्पन्ते, स्वयंगमनादिना व्रतभङ्गो मे मा भूदिति व्रतसापेक्षत्वेनानाभोगादिना च प्रवृत्तेरतिचारता, ननु सर्वव्रतसङ्केपकरणमपि देशावकाशिकमित्युक्तम् , अतिचाराश्च । दिगव्रतसङ्केपकरणस्यैवोक्ता न व्रतान्तरसङ्केपकारणस्य ततस्तेऽपि दर्यताम् ?, उच्यते, प्राणातिपातविरमणादिव्रतान्तसङ्केपकरणेषु वधबन्धादय एवातिचाराः, दिगवतसङ्ग्रेपकरणे तु क्षेत्रस्य सङ्क्षिप्तत्वादानयनप्रयोगादयः पृथगपि संभवन्ति, विशेषव्याख्या पूर्ववत्, एतत्फलं चैवम्-यथा हि केनचिन्मान्निकण सर्वाङ्गगतं
JainEducaticN
w.jainelibrary.org
For Private Personal Use Only
ational