________________
श्राद्धप्रति.सूत्रम्
गवादीनामग्निपक्ककालिङ्गीफलस्खेदादिना शृङ्गाणि वक्राणि ऋजूनि ऋजूनि वक्राणि करोति यथाऽ(तत्वाम्य)प्युप- १४गाथालक्षयति नेत्येवं तत्प्रतिरूपव्यवहारः ३, विरुद्धराज्ये वैरिराज्ये राज्ञाऽननुज्ञाते वाणिज्यार्थं गमनं विरुद्धगमनम् , यां स्थूलाउपलक्षणत्वाद्राजनिषिद्धदन्तलोहोपलादिवस्तुग्रहणमप्यतिचारः ४, तथा तुला-प्रसिद्धा मीयतेऽनेनेति मानं-18 | दत्तातीसेतिकादि पलादि हस्तादि च तयोः कूटत्वं-न्यूनाधिकत्वं ताभ्यां न्यूनाभ्यां ददाति अधिकाभ्यां गृह्णातीत्येवं चाराः व्यवहारः कूटतुलाकूटमानं, यदाह-"लाल्येन किश्चित् कलया च किश्चिन्मापेन किञ्चित्तुलया च किञ्चित् । किञ्चिच २ समाहरन्तः, प्रत्यक्षचौरा वणिजो भवन्ति ॥१॥ अधीते यत्किञ्चित्तदपि मुषितुं ग्राहकजनं, मृद व्रते यद्वा तदपि विवशीकर्तुमपरम् । प्रदत्ते यत्किञ्चित्तदपि समुपादातुमधिकं, प्रपञ्चोऽयं वृत्तेरहह ! गहनः कोऽपि वणिजाम् ॥ २॥" न चैवं श्रावकस्य युज्यते, यत:-"उचिअं मुत्तूण कलं दवाइकमागयं च उक्करिसं। निवडिअमवि जाणंतो परस्स संतं न गिण्हिज्जा ॥१॥" अस्या व्याख्या-उचितं कलाशतं प्रति चतुष्कपश्चकवृद्धयादिरूपा "व्याजे स्याद्विगुणं वित्त" मित्युक्तेर्द्विगुणद्रव्यादिरूपा वा तां तथा द्रव्यं-गणिमधरिमादि आदि|शब्दात्तद्गतानेकभेदग्रहस्तेषां द्रव्यादीनां क्रमेण-द्रव्यक्षयलक्षणेनागतः-सम्पन्नो य उत्कर्षः-अर्थवृद्धिरूपस्तं मुक्त्वा शेषं गृह्णीयात्, कोऽर्थः ?-यदि कथञ्चित्पूगफलादिद्रव्याणां क्षयाट्विगुणादिलाभः स्यात्तदा तमदुष्टाशयतया गृह्णाति, न त्वेवं चिन्तयेत्-सुन्दरं जातं यत्पूगफलादीनां क्षयोऽभूदिति, तथा निपतितमपि परसत्कं| जानन्न गृह्णीयात्, कलान्तरादौ च क्रयविक्रयादौ च देशकालाद्यपेक्षया य उचित:-शिष्टजनानिन्दितो लाभ:
Jain Education
rational
For Private & Personel Use Only
(ONainelibrary.org