________________
श्राद्धप्रतिसूत्रम्
सदोषाध्यारोपणं सहसाऽभ्याख्यानं १, रहसि-एकान्ते कैश्चिन्मनेक्रियमाणे आकारेगितादिभित्वेिदमिदंराज- १२गाथाविरुद्धवादिकमेते मन्त्रयन्ते इत्याद्यभिधानं रहोऽभ्याख्यानं, पैशुन्यं वा रहोऽभ्याख्यानं, यथा द्वयोः प्रीतो सत्यामे
यां मृषाकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति २ खदाराणां विश्वासभाषितस्या
वादातीन्यस्मै कथनं खदारमन्त्रभेदस्ततःसहसादिपदत्रयस्य द्वन्द्वस्तस्मिन् ३, एवमन्यत्रापि, ननु खदारमत्रभेदे रहोऽभ्या
चारप्रतिख्याने च सत्यस्यैव कथनात्कथमतिचारता ?, उच्यते, गूढमत्रप्रकाशनजनितलज्जादितः कलत्रादेर्मरणाद्यनर्थ
क्र. स्थापि सम्भवात् परमार्थतोऽस्यासत्यत्वमेव, यदाहु:-"न सत्यमपि भाषेत, परपीडाकरं वचः । लोकेपि श्रूयते | यस्मात्कौशिको नरकं गतः॥१॥" खदारग्रहणस्य चोपलक्षणत्वान्मित्रादिमन्त्रभेदः स्त्रियं प्रति स्वपत्यादिमन्त्रभेदश्चातिचारतया ज्ञेयः३, तथा द्वयोर्विवादेऽन्यतरवञ्चनोपायशिक्षणं सम्यगज्ञातमन्त्रौषध्याद्युपदेशनं निकृतिप्रधानशास्त्राध्यापनादि वा मृषोपदेशस्तस्मिन् ४, अन्यमुद्राऽक्षरादिना कूटस्यार्थस्य लेखनं कूटलेखः ५ तस्मिंश्च,18 शेषव्याख्या प्राग्वत्, अथ कूटलेखस्य स्थूलासत्यत्वात्कथं न तत्करणे व्रतभङ्गः इति चेत्, सत्यं, परमसत्यस्या[क्तिर्मया प्रत्याख्याता इदं तु लेखनं न तूक्तिरित्यभिप्रायेण मुग्धवुद्धेवतसापेक्षस्यातिचार एव, यद्वाऽनाभोगादि-18
नाऽतिचारता, यदाह-"सहसान्भक्खाणाई जाणतो जइ करिज तो भंगो । जइ पुणऽणाभोगाईहितो तो होइ | अइआरो॥१॥” एतद्वतफलं विश्वासयशःस्वार्थसिद्धिप्रियादेयाऽमोघमधुरवचनतादि, तथा च प्रोचुः-"सवा उमंतजोगा सिज्झन्ती धम्मअत्थकामा य । सच्चेण परिग्गहिआ रोगा सोगा य नस्संति ॥१॥ सचं जसस्स मूलं सचं
w
in Educ
ww.jainelibrary.org
For Private & Personal Use Only
a
tional