________________
cerceceicerceceneeleeleesEsteeseetekEA
अथ उपयुक्तानि पद्यानि।
पत्राङ्काः कुरंगमातंगपतंगभंगा मीना हताः पञ्चभिरेव पञ्च । एकः प्रमादी स कथं न हन्यात् ? यः सेवते पञ्चभिरेव पञ्च ॥१॥ लालिज्जते दोसा ताडिजंते गुणा बहू हुंति । गयवसभतुरंगाण व तो होज सुसिक्खपरिवारो॥१॥
लज्जा गुणौघजननी जननीमिवार्यामन्यन्तशुद्धहृदयामनुवर्तमानाः ।। तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। १॥ विपापैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्म लिनमसुभंगेऽप्यसुकरम् ।
असन्तो नाभ्याः सुहृदपि न याच्यः कृशधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १॥ कामरागस्नेहरागावीपत्करनिवारणौ । दृष्टिरागस्तु पापीयान् , दुरुच्छेदः सतामपि ॥ १ ॥ पाण्योरुपकृतिं सत्त्वं, स्त्रिया भग्नशुनो बलम् । जिह्वाया दक्षतामक्ष्णोः, सखितां शिक्षयेत् सुधीः ॥१॥ विभवो वीतसंगाना, वैदग्ध्यं कुलयोषिताम् । दाक्षिण्यं वणिजां प्रेम, वेश्यानाममृतं विषम् ॥ १॥ पक्षिणां वायसो धूर्तः, श्वापदेषु च जम्बुकः । नरेषु द्यूतकारश्च, नारीपु गणिका पुनः ॥ १ ॥ उत्तमाः स्वगुणैः ख्याता, मध्यमास्तु पितुर्गुणैः । अधमा मातुलैः ख्याताः, श्वशुरैरधमाधमाः ॥ १॥
32002066666
Jain Educell
Tematiana
For Private & Personel Use Only
Tww.jainelibrary.org