SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ पत्राङ्का श्राद्धप्रति. उपयुक्तानि पद्यानि. ॥२०॥ उपयुक्तानि पद्यानि न निमित्तद्विषां क्षेमो, नायुर्वेद्यकविद्विषाम् । न श्रीर्नीतिद्विषामेकमपि धर्मद्विषां न हि ॥ १॥ मलमइला पंकमइला धूलीमइला न ते नरा मइला । जे पावपंकमइला ते मइला जीवलोगंमि ॥ १॥ ब्रह्मचर्यस्थितो नैकमन्नमद्यादनापदि । दन्तधावनगीतादि, ब्रह्मचारी विवर्जयेत् ॥ १॥ क्षान्त्या शुद्ध्यन्ति विद्वांसो, दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन, तपसा वेदवित्तमाः॥१॥ कुग्रामवासः कुनरेन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या । कन्याबहुत्वं च दरिद्रता च, षड् जीवलोके नरका भवन्ति ॥१॥ स्त्रीजाती दाम्भिकता भीलुकता भूयसी वणिकूजातौ । रोषः क्षत्रियजातौ द्विजातिजातौ पुनर्लोभः ॥ १ ॥ दुविधदुर्भगदुप्कृतदुष्टानिष्टादिदयितसंयोगात् । नित्यं जीवन्मरणात् श्रेयस्करणं सकृन्मरणम् ॥ १ ॥ "खादन्न गच्छामि हसन्न भाषे, गतं न शोचामि कृतं न मन्ये । द्वाभ्यां तृतीयो न भवामि राजन् !, अस्मादृशाः केन गुणेन मांः ॥१॥ सुवर्णपुष्पां पृथिवीं, चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतसेवश्च, यश्च जानाति सेवितुं ॥१॥ अलसायंतेणवि सज्जणेण जे अक्खरा समुल्लविआ । ते पत्थरटंकुक्कीरियक्व न हु अन्नहा हुंति ॥ १ ॥ छिज्जउ सीसं अह होउ बंधणं चयउ सव्वहा लच्छी । पडिवन्नपालणेसु पुरिसाण जं होइ तं होउ ॥ १॥ कुविअस्स आउरस्स य वसणासत्तस्स रायरत्तस्स । मत्तस्स मरंतस्स य सब्भावा पायडा हुँति ॥१॥ ॥२०॥ For Private Personal Use Only o ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy