SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पत्राङ्काः ( ५९) (७३-१८) (३४२) उपयुक्तानि पद्यानि कतिपयदिवसस्थायिनि मदकारिणि यौवने दुरात्मानः । विद्धति तथापराधं, जन्मैव यथा वृथा भवति ।। धिक् सेवकब्रुवं तं यः प्रभुकृत्ये बिभेति बत मृतितः । कार्याशयाऽपि मरणं श्लाघाकरणं हि सुभटानाम् ॥ १॥ काम ! जानामि ते रूपं, संकल्पात् किल जायसे । न त्वां संकल्पयिष्यामि, न च मे त्वं भविष्यसि ॥ १ ॥ अइकोहो अइलोहो अइदोहो अइमओ अ अइमोहो । दूरं परब्भवंमि अ इहेव हा हुंति दुहहेऊ ॥ १ ॥ अकृत्वा परसंतापमगत्वा खलनम्रताम् । अनुत्सृज्य सतां मार्गम् , यत् स्वल्पमपि तद् बहु ।। १ ॥ दानमौचित्यविज्ञानं, सत्पात्राणां परिग्रहः । सुकृतं सुप्रभुत्वं च, पञ्च प्रतिभुवः श्रियः ॥ १ ॥ मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १॥ धर्मारम्भे ऋणच्छेदे, कन्यादाने धनागमे । शत्रुघातेऽग्निरोगे च, कालक्षेपं न कारयेत् ॥ १ ॥ सामी अविसेसन्नू अविणीओ परिअणो परवसत्तं । भज्जा य अणणुरूवा चत्तारि मणस्स सल्लाई ॥१॥ अतिलोभो न कर्तव्यो, लोभं नैव परित्यजेत् । अतिलोभाभिभूतस्य, चक्रं भ्रमति मस्तके ॥ १॥ रागपदे प्रेमपदे लोभपदेऽहंकृतेः पदे स्वपदे । प्रीतिपदे कीर्तिपदे नहि कैर्द्रव्यव्ययः क्रियते ! ।। १॥ निन्द्यं मद्यादेरप्यन्त्यजवर्ण्य गुणापहृतिहेतुम् । द्विविधदौर्गत्यदूतं तं व्यसनार्णवं विन्द्याः ॥ १॥ पुत्रमित्रवणिकपुत्रभ्रातृजामातृसेवकाः। पनीसपत्रीयानारिस्नुषाः शिष्याश्च प्रागृणात् ॥ १ ॥ Precedecessaesesekesesecesscerer ८१-४७१ ८७-१३ १०३-१६ १०९-२० १०९-६ १०९४ Jain Educational For Private Personal Use Only nelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy