________________
श्राद्धप्रति०
॥ २१ ॥
उपयुक्तानि पद्यानि यन्नेष्यते मनुष्यैस्तत्प्रायः प्राप्यते प्रचुरमचिरात् । यत्त्विष्यते तदीपन्न क्वचिदपि वैपरीत्यमहो ॥ १ ॥ क्षेत्रं रक्षति चचा सौधं लोलत्पटी कणान् रक्षा । दन्तात्ततृणं प्राणान्नरेण किं निरुपकारेण ? || १ || समर्थोऽप्यसमर्थोऽसौ, विविक्तोऽव्य विविक्तहृत् । स्वशक्त्या दुःस्थधर्मिष्टोद्धारमारचयेन्न यः ॥ १ ॥ उद्यमे नास्ति दारिद्र्यं जपतो नास्ति पातकम् । मौनेन कलहो नास्ति, नास्ति जागरतो भयम् । प्रवीणता वणिज्यासु त्यक्तक्रम उपक्रमः । न निर्वेदश्च कुत्रापि त्रयः प्रतिभुवः श्रियः ॥ १ ॥ लक्ष्मीर्वसति वाणिज्ये, किंचिदस्ति च कर्षणे । अस्ति नास्ति च सेवायां, भिक्षायां न कदाचन ॥ १ ॥ परानुगामी परवक्त्रदर्शी, परान्नभोजी परचित्तरञ्जी। परप्रवादी पर वित्तजीवी, सर्वेऽप्यमी स्युर्गुणिनोऽपि निन्याः ॥ १ ॥ अनर्जित्वा श्रियः स्वष्टाः, अकृत्वा पात्रसाच्च ताः । अहृत्वा चान्यदैन्यानि कथं च स्यां गुणाकरः १ ॥ १ ॥ परगुणगणं छंदाणुवत्तणं हिअमकक्कसं वयणं । निच्चमदोसग्गहणं अमूलमंतं वसीकरणं ॥ १ ॥
Jain Education national
For Private & Personal Use Only
पत्राङ्काः उपयुक्ता ११०-५१ निपद्यानि.
११३
११३
(1388)
१७५
१७५
१७८
१७८
१८४
॥ २१ ॥
jainelibrary.org