________________
श्राद्धप्र-12] वित्तस्य ते स्थिराः । कपर्दमात्राहव्यानर्पणानाधिकं धनम् ॥२४॥ यत्तस्या न्यर्पणे ते धीरासीत्तद्वहु जायते । न तु पञ्चमाण, तिसूत्रम् | तिष्ठति तप्तोामिवाम्भोऽभ्यधिकं धनम् ॥२६॥ तत्सन्तोषं कुरुष्वेति, श्रुत्वाऽऽलोच्य तदैव तत् । दत्ते स्म देयं व्रते धनश्रे. देवस्य, स सहस्रगुणाधिकम् ॥२६॥ न्ययंसीनवनवतिलक्षटकांश्च दक्षधीः । गृहादीन्यष्ट पण्यानि, भारान
ष्ठिकथा ॥१०६॥
ष्ट हयादिकम् ॥ २७ ॥ गास्त्रिरष्टौ किंकरानप्यष्टौ स्नेहचतुर्घडीम् । विशेषदोषाधिक्यात्तु, धान्यं द्वावेव मूढको ||१०८-१३९ ॥२८॥ युग्मम् ॥ शेषं तत्याज निश्शेषं, नियोगपताद्यपि । इत्युपात्तपञ्चमाणुव्रतं सम्प्रत्यपालयत् ॥ २९ ॥ ततः श्रीलीलयाऽप्यस्यावर्द्धतोचैः स्थिराऽप्यभूत् । श्रीप्राप्तिवृद्धिस्थैर्यादि, धर्मादेव हि देहिनाम् ॥ ३०॥ न्यधत्त स च तां धर्मेऽभिगृहीताधिकाधिकाम् । मुख्यं फलमिदं लक्ष्म्याः , शेषं खल्वानुषङ्गिकम् ॥ ३१॥ ने दि-16 ष्ठनद्या अन्येद्युस्तीरे खर्णमणीनिधीः । परीक्षितं तु तं साक्षाद्भूतं साक्षाचकार सः ॥ ३२॥ तन्नैककोटी दातुमप्यैच्छत्स दृढव्रतः । गृहिणोऽपि स्पृहारोधे, धनं लेष्टुर्भुनेरिव ॥३३॥ स्वरूपज्ञप्तये पल्याः, पुरस्तेनोदितं निशि। निधिस्थानादि शुश्राव, चौरश्चौर्यार्थमागतः ॥ ३४ ॥ हृष्टश्च लातुं तत्रैष, प्राप्तः प्रेक्षत तं भृतम् । प्रोच्छलट्टश्चिकाङ्गारैर्दुर्दैवानां स्थितिद्यसौ ॥ ३५॥ वञ्चितोऽस्म्यमुनेत्युचै, रुष्टोऽसौ लेष्टुकैस्ततः । आक्रम्य वृश्चिकान्मृोंद्धृत्य तं तद्गृहेऽभ्यगात् ॥ ३६ ॥ वृश्चिकैः सकुटुम्योऽसौ, भक्ष्यतामितिधीः क्रुधा । खडक्किकोपरिष्टात्तमन्त- ॥१०६॥ स्तद्वेश्म सोऽक्षिपत् ॥ ३७॥ श्रेष्ठिभाग्यात्तु ते सर्वे, सौवर्णमणयोऽङ्गणे । खटखटत्कृतः पेतुर्दिव्यवृष्टाविव स्फुटम् ॥ ३८॥ सन्तोषसुकृताकृष्टं, स तद्धनमतद्धनः । न्ययुङ्क युक्तं चैत्यादावत्युच्चैः पदसस्पृहः ॥ ३९ ॥
Jan Educational
For Private Personal Use Only
Trainelibrary.org