________________
ज्ञानिवद्विज्ञदैवज्ञशकुनज्ञसदैवतैः । अन्यदाऽवादि संवादिवादिभिर्नूपपर्षदि ॥४०॥ देव ! भाव्यत्र दुर्भिक्ष, IS ध्रुवं द्वादशवार्षिकम् । येन कल्पान्तकल्पेनाल्पे जीविष्यन्ति जन्तवः ॥४१॥ ततः समना अव्यग्राः, समग्रही
पुरन्वहम् । अगण्यधान्यस्नेहादि, वारिवारिधिवजनाः ॥ ४२ ॥ खपरैः प्रेरितोऽप्युचैर्धनो धान्यादि नाधिकम् ।। समग्रहीदहीनात्मा, खाभिग्रहदाग्रही ॥४३॥ क्रमेण जातेऽप्यवमेऽन्यान्यधान्यक्रयेण सः । खाभिग्रह कुटुम्बं च, सत्त्ववान्निरवाहयत् ॥ ४४ ॥ स्तोकादपि स्तोकतरं, दद्यादिति तदाऽप्यदात् । दीनादिभ्यः सदाऽनादि, स दानादिस्फुरद्रतिः॥४५॥ दिने २ धान्यमूले, चटत्यम्बुधिपूरवत् । दृढाशयस्यानुशयस्तस्य नासीनिजवते ॥ ४६॥ रैलक्षमूल्या सामान्यधान्यस्थाल्यप्यभूत्क्रमात् । महाघेता हि दुष्प्रापतया वस्तुतया न तु
॥४७॥ ततो महार्घमप्यत्र, यदि सस्यं न लप्स्यते । तदा किं कृत्यमित्याधात् , स सचेताः सचिन्तताम् ॥४८॥ शीतदैव तदैववशात्पक्षिणः कस्यचिन्मुखात् । देवदत्तेव तस्याग्रे, कृष्णचित्रलताऽपतत् ॥४९॥ उपलक्ष्य लब्ध-17 |लक्षस्तामादाय मुदाऽक्षिपत् । खण्डानि तस्याः सस्यादौ, बीजानीवाक्षयश्रियः ॥५०॥ अभवत्तत्प्रभावेण, सस्यादेरक्षयात्मता । व्यापारणेऽप्यहोरात्रमुच्चैश्चक्रिनिधिखवत् ॥५१॥ सत्यङ्कारः पुण्यकीयोः, सत्रागारस्ततस्त्वसौ । भूम्ना भीष्मेऽपि दुर्भिक्षे, कलौ कल्पद्रुवद् व्यभात् ॥५२|| सन्तोषव्रतपोषस्य, महाफलमिहाप्यहो। खनिर्वाहेऽपि सन्देही, सर्वान्निवायत्ययम् ।। ५३ ॥ निःस्पृहत्वादिनाऽन्येास्तुष्टस्तं शिष्टवानृपः । विश्वास्योऽसीत्युच्यसे भो, भव श्रीगृहिको मम ॥५४॥ स व्याजहार व्यापारखीकारनियमोऽस्ति मे । तदनेन प्रसादे
Jain Educat
on ION
For Private Personal use only
tolwjainelibrary.org