SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Jain Educat भेन विक्रीतः, सेहे दुःसहवेदनाः ॥ ८ ॥ यतः - " पोसित्तु माणुसाई सवंगं तच्छिऊण गालंति । तदेहाओ रुहिरं कुंडा उ भरंति तो रुद्दा ॥ ९॥ तं च रुहिरं जयंती जायंमि पडंति तत्थ अह किमिणो । परिकम्मिएस तेसुं किमिरागो जायए रंगो ॥ १० ॥ तंमि अ रयंति वत्थे दढरागो होइ जेण सो अहिअं । दहुंमिवि वत्थंमी जाय छारोवि से रत्तो ॥ ११ ॥ पोसंति माणुसाई पुणोवि गालंति ताण पुण रुहिरं । एवं नियचित्ता कुति | किमिरायलोभेणं ॥ १२ ॥ " एवं नारकबद्दुःखं, सेहे द्वादशवत्सरीम् । स चान्यदाऽग्राहि भक्ष्यभ्रमाद्भारण्डपक्षिणा ॥ १३॥ व्योम्नि च व्रजतस्तस्य, भारण्डोऽभ्याययौ परः । भक्ष्यार्थमुभयोर्युद्धे, पपातोर्वीतले वणिक ॥ १४॥ दुर्मरत्वान्मृतो नैव, दैवतस्तु भ्रमन् भ्रमन् । नृभवो भव्यवल्लेभे, कथञ्चिन्नगरं निजम् ॥ १५ ॥ दुःखाकृद्वृत्तमुक्त्वाऽतिदुः खलीनः स दीनगीः । पृच्छन् श्रेयः श्रियां प्रोचे, सनुना न्यायसानुना ॥ १६॥ तात ! वित्तं दैवदत्तं, व्ययेऽपि खेच्छया मया । न्यूनं नाजनि वाप्यम्बुवत्तत्किं खिद्यते मुधा ? ||१७|| अलं कृत्वाऽधिकं लोभं, कृतक्षोभं सतामपि । एतद्वनं तद्धनतां, हिखा व्यrय सर्वतः ॥ १८ ॥ इत्यादियुक्त्या स भृशं दुःखभुक्त्या च चेतितः । सर्वत्राव्यययद्रव्यं, न तु न्यूनमभून्मना ॥ १९ ॥ पृष्टोऽन्यदाऽमुना ज्ञानी, प्रागभवं प्राह तद्यथा । अभूचन्द्रपुरे चन्द्रवणिग् निःस्वशिरोमणिः ॥ २० ॥ सोऽर्हगृहं गतोऽन्याहि, कपर्दशतवेतनैः । उद्धारकेऽर्चकानीतैरानचे कुसुमैर्जिनम् ॥ २१ ॥ तेनार्यन्त कपर्दाश्च, नवतिः सनवा जवात् । ह्यो दाताऽस्मीति सैकस्तु, वैयय्याद्विस्मृतः स्थितः ॥ २२॥ अचिरादचिरावच, शूलेन स विपन्नवान् । त्वमभून्मध्यभावेन, जिनपूजाप्रभावतः ॥ २३ ॥ स्युर्दत्तकपर्दसङ्ख्या लक्षा mational For Private & Personal Use Only www.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy