SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ श्राद्धप्र- पुच्छं च स ततः, प्रतस्थे श्रेष्ठिना समम् ॥ ९३ ॥ नीत्वा च दीर्घरज्जू द्वे, तुम्बके द्वे च मश्चिकाम् । बल्याद्य- पञ्चमाणति सूत्रम् तुल्यसामग्र्या, प्राप्तौ तौ विवरं गिरेः॥ ९४ ॥ द्वारस्थं यक्षमर्चित्वा, पुस्तिकोक्तानुसारतः । विवरान्तः प्रविष्टौते धन तौ, नरकान्तरिवोत्सुकौ ॥९५॥ उत्तिष्ठत्प्रेतभूतादेवलिक्षेपेण तर्पणात् । अतुच्छपुच्छदीपस्योद्योतेन द्रुतया-11ष्ठिकथा ॥१०५॥ 18 यिनौ ॥९६॥ द्वियोजनीमतिक्रान्ती, प्रीतौ ददृशतुश्च तौ । चतुरस्रं चतुर्हस्तविस्तारं रसकूपकम् ॥९७॥8|७८-१०७ युग्मम् ॥ सार्धं तुम्बवरनाभ्यां, तत्रादृश्यतलेऽथ तम् । रसं ग्राहयितुं योगी, मुमुचे मञ्चिकास्थितम् ॥९८॥ सोऽपि प्राप्य रसं दिव्यं, रसं नव्यं वहन् हृदि । तेन तुम्बयुगं भृत्वा, सज्जो रज्जू अचीचलत् ॥ ९९ ॥ आ-1 कृष्य योगिना रज्जुयुग्मं कूपोपकण्ठगः । मुग्धधीमार्गितः सोऽदात्तस्मै तत्तुम्बकद्वयम् ॥१००॥ योगी भो-16 गीच दुष्टात्मा, नयधर्माविवाथ ते । चिच्छेद रज्जू युगपत् , सोऽपतत् परितप्तहत् ॥१॥ कुड्यलग्नः पतन दैवादस्थात् कण्ठे रसस्य सः । दध्यौ च धिग अहो लोभात् , दाम्भिकस्य विजम्भितम् ॥२॥ हा दैव! किं करिब्यामि, मरिष्यामि इहैव हा। धिग् धिग लोभान्धक पूर्व, नैव किञ्चियचारयम् ॥३॥ इत्यार्तिक्षुत्तृडााग्रदुःखी तस्थौ कियद्दिनीम् । नित्यान्धकारे कारायामिव लोभस्य तत्र सः ॥४॥ तत्राप्यागान्महागोधा, तद्वोधायेव शब्दकृत् । रसं पीत्वा स निर्यान्त्यास्तस्याः पुच्छमदर्धरीत् ॥५॥ भवितव्यतयेवातस्तयाऽऽकृष्टः स ॥१०॥ कष्टयुक। निगोदादिव निर्गम्य, भ्राम्यन् सार्थेऽमिलत् क्वचित् ॥६॥ लुण्टाकैलण्टिते सार्थे, श्रेष्ठी नश्यन्नि-15 तस्ततः । बन्दीग्राहं गृहीतस्तैर्विक्रीतश्च कचित्पुरे ॥ ७॥ क्रीतः स सार्थपतिना, कूले बर्बरनानि च । धनलो-19 Jain Education Deal For Private & Personel Use Only M ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy