SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Educatio उपयुक्तवाक्यानि पत्राङ्काः ( १५५) अलंघणिज्जं हि सुरकजं, अवहिविमुक्का संतमई जोगिनाणं व. अवन्ध्यकोपस्य निहन्तुरापदां, भवन्ति वश्याः स्वयमेव (१२१ ) (14) अविश्वासे शमः कुतः ! [ देहिनः (१७० ) (५० ३५) (19) .... .... अशुभस्य कालहरणं शुभकरणम्. असखा न प्रदोषे हि, प्रदोषे संमुखे व्रजेत् । अहह महिलाण चवलत्तं अहह महिमा महीयान् सकृत्कृताया अपि कृपायाः । अहो धम्मेगच्छत्तया. अहो तृष्णाग्रहो महान्. अहो दुरन्ता रसना दुरात्मनाम् अहो वचननिर्वाह महोत्साहो महात्मनाम् । अहो अमूल्यक्रीतेयं साम्यमात्रेण निर्वृतिः .... .... .... .... .... .... .... (७२) ( ९) ( १५२ ) (३१) (३४ ३८) (३८५) ( १५१ ६ ) उपयुक्तवाक्यानि अहो अगिज्झं महिलाहिभयं अज्ञानकृतं नैवापराध्यति. .... आ. आत्मायत्ते गुणाधाने, नैर्गुण्यं वचनीयता । आभूपगोपं सर्वेभ्यः श्लाघाद्वैतमवाप्तवान्. आम्नायाः खलु दुर्लभाः For Private & Personal Use Only .... .... .... .... www. आरोग्गसारिअं माणुसत्तणं सच्चसारिओ धम्मो . आसन् पलाशे पत्राणि, त्रीण्येवेति स्थितिर्यतः । आसारहिअंतु दुहं महयाणपि होइ अइदुसहं । आर्यः कार्ये हि कोऽलसः ? आस्फालनविप्लवमृते प्रत्येति न जातु यन्मूर्खः । **** इ. इत्थी ऽणत्थभरियं दुरिअं .... www. .... पत्राङ्काः (३४९ ) (३ ३६) (९) ('३१ ) (३४ ५७) ( १ ) (३ २४) (३५९) (१८४६ ) (धूप ५९) (1982) jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy