________________
श्राद्धप्र.
ति
॥२२॥
ecececeiverseoecenesececece
श्राद्धप्रतिक्रमणान्तर्गतोपयुक्तवाक्यानि ॥
उपयुक्त
वाक्यानि. उपयुक्तवाक्यानि पत्राङ्काः
उपयुक्तवाक्यानि __ पत्राङ्काः
अन्नुन्नऽणत्थकरणे किमन्तरं दुहृसिट्ठाणं । अगणिज्जा जाईओ जए मणीणं दुमाणं व. .... (९) अन्यद् ध्यातं जातं तु धिगिहान्यत् । .... ( ५७)16 अजा हि बहुसज्जा. ....
अन्यकृते कष्टकृतां विपदपि संपद्यते सम्पत् ।। ( ३१) अणवट्ठिअचित्ताणं कह सुट्ठाणेवि बहुअठिई. .... (६८४) अनिषिद्धमनुमतं स्यात्.
.... .... (०२१)18 अणुभूयफलं को वा न परहिअत्थी विसेसेइ !
अनुचितचिन्तनमपि हा दवदहनः स्नेहवनदहने । (६८८)1% अतिपातेष्वपि फलदं फलदेष्वपि धर्मसंयुक्तम् ।।
अपरिच्छिअकजस्स उ पडिकजं चेव पडियारो। (६४) अतुच्छतां स्वच्छताञ्चाख्यान्ति सल्लक्षणान्यपि....
अप्रियस्य च पथ्यस्य, वक्ता श्रोता च दुर्लभः। ( ९) अत्युप्रपुण्यपापानामिहैव फलमाप्यते॥ ....
अपत्यमुन्मार्गगतं पितृणां दोषाय गोपस्य यथेह गावः। (३ २७) अत्यौत्सुक्यं श्रेयः प्राप्तमपि त्रासयत्यचिरात्. ....
अपरिक्खिअ कयकजं सिद्धपि न सज्जणा पसंसंति। (१७) ॥२२॥ अनन्यसाध्यं हि नः साध्यम्. ....
अपहिरं कायवं.
.... (१७)
Jan Education
rainelibrary.org
a
For Private Personal Use Only
l