________________
श्राद्धप्र
पन्नाश
ति.
क.
उपयुक्तवाक्यानि
उपयुक्तवाक्यानि पत्राङ्काः
उपयुक्त
वाक्यानि. इष्टस्य हि शुभा शुद्धिः
(१३°)
एकैव गतिमहतां स्वीकृतकरणं हि मरणं वा। (५५०) | उचिों कह लंघए ?
| एगंतसुहावहा जयणा. ..... .... .... (३५) उचिअवयणं हि चिंतारयणं व न किं च विअरेइ ? (३०) उच्छिष्टान्नं च रुक्षञ्च, कः सुधीर्भोक्तुमिच्छति । (१९) कढिओ खलु निंबरसो अइकडुओ चेव जाएइ ('५') उच्छिजति न केणावि, कमलस्सवि कंटया ।
क्रयविक्रये च लुण्टति तथापि लोके वणिक साधुः। (४ ३४) | उच्छंखलाः खला इव विद्याद्यतिशायिशक्तयः प्रायः. (१२) करचलुअपाणिएणवि अवसरदिनेण मुच्छिअं जिअइ। १३३ १) | उत्कृष्टकन्या ह्युत्कृष्टवरस्यैवोचिता मता।
कलंकसंकावि हा दुसहा उदयत्येव सुरानेरस्तं गत्वाऽपि दिननाथः
कल्पवृक्षाणां स्थानं किं नन्दनाद्विना? उदयश्रीरपि भास्वति भास्वति सति भजति न मृगाङ्कम । (१९३०) कह दुद्धे पूअरया ? कह पीऊसे विसलवा य ! (९५७) उद्धारयनिक्खेवयसाराणि जओ वणिज्जाणि । (३४९) कामान्धा वञ्चनाहीं यत् , .... .... (५५१५) ॥२३॥ उपकृतिरेव खलानां, दोषस्य महीयसो भवति हेतुः (३ १७) कामाप्तिकृत्रियामा श्यामा प्रच्छन्नकर्मकृताम् । (४३४१)18 उविच्च वयभंगमि पायच्छित्तं तु किं भवे । (१८९२) ! कामिना सुखवभ्यता,....
Jnin Education
I
ainelibrary.org
For Private & Personal Use Only
o nal