________________
युक्तता
श्राद्धप्र- मिहलोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् , प्रायोहि जीवा मन्दमुग्धवक्रवुद्धयः सम्प्रति ६गाथाया ति०सूत्रम्
विशिष्य, ते ह्येवं विमृशन्ति-यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि धनाद्यर्थ
देवो मोक्षप्रतया सम्यगाराध्य इत्यादिपरम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः, तथा चैहिकफलार्थमेव यक्षाद्या॥३४॥
यक्षाचाराधकस्यापि प्रेत्य बोधि?ष्पापः स्यात् , उक्तञ्च-"अन्नेसि सत्ताणं मिच्छत्तं जो जणेइ मृढप्पा । सो तेणराधनस्या18 निमित्तेणं न लहइ बोहिं जिणाभिहिजं ॥१॥" रावणकृष्णादिभिश्च तत्समयेऽहंद्धर्मस्येतरधर्मेभ्योऽतिशाशयितया सर्वप्रतीतत्वेनापवादपदे यदि किञ्चिद्विद्याराधनादि कृतं तदाऽपि तदालम्बनग्रहणं नोचितं, यतः-"जा|णिज मिच्छदिट्टी जे पडणालंबणाइ धिप्पंति । जे पुण सम्महिही तेसि पुणो चडइ पयडीए ॥१॥” आवश्यकनियुक्तावप्युक्तं भद्रबाहुखामिना-"तत्थ समणोवासओ पुवामेव मिच्छत्ताओ पडिकमाइ संमत्तं उवसंपन्जइ, नो से कप्पइ अजप्पभिई अन्नउत्थिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थियपरिग्गहिआणि वा अरिहंतचेइ-181 आणि वा वंदित्तए वा नमंसित्तए वा पुर्वि अणालित्तएणं आलवित्तए वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणुप्पया वा, नन्नत्य रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवया-13 भिओगेणं गुरुनिग्गणं वित्तीकंतारेण"मिति, 'पुचिं अणालित्तएणत्ति पूर्वमालप्तेन त्वसम्भ्रमं लोकापवादभीर
॥३४॥ तया कीदृशस्त्वमित्यादि प्रतिवाच्यमित्युक्तं तद्वृत्तौ । गुरुसमक्षं सम्यक्त्वालापकोऽप्यनयैव रीत्योचार्यते, ततो निर्वाहयितुमपि तथैव युज्यते, नन्वेवं तर्हि विप्रादीनामशनादिन दातव्यमेवेत्यागतं, तथा च चिरप्रसक्तदान स्थापि
For Private & Personal use only
Jain Educat
onal
II
6
w
.jainelibrary.org