SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ फाल्गुन्यां पौर्णमास्या लौकिकगुरुगतं त्वेवम्-न भणनादि च ? मूलाषामिह बहुमानार्थ गमना जामातृभागिनेयभोजनादि ७४, सोमवारयुतामावास्यायां नवोदकीअमावास्यायां च नदीतडागादौ विशेषस्नानादि ७५, दीपोत्सवामावास्यायां पितृनिमित्तदीपप्रदानं ७६, कार्तिक्यादिपूर्णिमासु विशेषस्नानादि ७७. फाल्गुन्यां पौर्णमास्यां होलिकाप्रदक्षिणादि ७८,श्रावण्यां तु बलिपर्व ७९, एवं तत्तद्देशप्रसिद्धमनेकविधं लौकिकदेवगतं मिथ्यात्वम् । लौकिकगुरुगतं त्वेवम्-लौकिकगुरूणां ब्राह्मणतापसादीनां नमस्कारकरणं ब्राह्मणाग्रे पाडण (पण्ड्या) इति तापसाद्यग्ने ओं नमः शिवायेति भणनादि च १ मुलाश्लेषादिजाते बाले विप्रोक्तक्रियाकरणं, विप्रादीनां कथाश्रवणं३, तेभ्यो गोतिलतैलादिदानं भोजनादिदानं च ४ तेषां गृहेषु बहुमानार्थ गमनादि च ५। लोकोत्तरदेवगतं तु परतीर्थिकसङ्ग्रहीतजिनविम्बार्चनादि सप्रत्ययश्रीशान्तिनाथपार्श्वनाथादिप्रतिमाणामिहलोकार्थ यात्रोपयाचितमाननादि च ३. लोकोत्तरगुरुगतं च लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु च गुरुत्ववुद्ध्या वन्दनादि गुरुस्तृपादावैहिकफलार्थं यात्रोपयाचितादि च ४, ननु यथा वैद्यादयो व्याधिप्रतीकाराद्यर्थ धनभोजनवसनप्रदानादिना बहुमन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनामप्यैहलौकिकफलार्थ पूजोपयाचितादौ को दोषः?, मिथ्यात्वं हि तदा स्याद्यदि मोक्षप्रदोऽयमिति देवत्वबुद्ध्याऽऽराध्येत, यदाहुः-"अदेवे देवबुद्धिा , गुरुधीरगुरौ च या। अधर्म धर्मवुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥१॥” श्रूयते च विशुद्धदृढसम्यक्त्वरावणकृष्णश्रेणिकाभयकुमारादयोऽपि शत्रुजयपुत्रप्राप्त्यायैहिककार्यार्थ विद्यादेवताद्याराधनं कृतवन्त इति, ततश्चेहलोकार्थ यक्षाचारा| धनेऽपि किं नाम मिथ्यात्वं, सत्यं, तत्त्ववृत्त्याऽदेवस्य देवत्वबुद्ध्याऽऽराधने एव मिथ्यात्वं तथाऽपि यक्षाचाराधन Jain Education Sultational For Private & Personel Use Only aaj ainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy