SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्राद्धग्र- अजाप्रतिपत् तद्दिने गोहिंसादि च ४४, भ्रातृद्वितीया ४५, शुक्लद्वितीयायां चन्द्रं प्रति दशिकादानं ४६, माघ-21 गाथायां ति०सूत्रम्। शक्लतृतीयायां गौरीभक्तं ४७, अक्षयतृतीयादिनेऽकर्तनं लाहणकादिदानं च ४८, भाद्रपदे कृष्णकजल तृतीया मिथ्यात्व शुक्ला तु हरितालिका तयोः कजलीदेवतापूजादि ४९, आश्विन शुक्लगोमयतृतीया ५०, मार्गशीर्षमाघकृष्णपक्ष- स्थानानि ॥३३॥ योगणेशचतुर्थ्यामिन्दूदयेऽदनादि ५१, श्रावणशुक्लनागपञ्चम्यां नागपूजादि ५२, पञ्चम्यादितिथिषु दयविलो-15 | डनाकर्तनादि ५३, माघशुक्लषष्ठ्यां सूर्यरथयात्रा ५४, श्रावणे शुक्ला चन्दनषष्टी भाद्रपदे सूर्यषष्टी झूलणाषष्ठी |च ५६ श्रावणशुदिशीतलसप्तम्यां शीतलभोजनादि ५७ भाद्रशुक्लसप्तम्यां वैद्यनाथादेवस्य सप्तम्याश्च पूजोप-19 वासादि गृहसप्तके स्त्रीभिः कणभिक्षादि च ५८, बुधाष्टम्यां केवलगोधूममात्रभोजनादि ५९. भाद्रवदिजन्माटम्यामुत्सवादि शुक्लदूर्वाष्टम्यां विरूदादनादि ६०, आश्विने चैत्रशुक्लपक्षयोर्नवरात्रयो गादिपूजोपवासादि ६१, चैत्राश्विनशुदिअष्टम्यां महानवम्यांगोत्रदेवताविशेषपूजादि ६२, भाद्रशुदिअक्षतनवम्यामक्षतान्नभोजना|दि६३, भाद्रशुदिअविधवदशम्यां जागरणादि ६४, विजयदशम्यां शमीप्रदक्षिणादि ६५, विष्णोः स्वापे उत्थाने तथा फाल्गुनशुदिआमलक्या ज्येष्ठशुदि पाण्डवानां चैकादश्यां सर्वमासेषु वा तासूपवासादि ६६, सन्ताना ॥३३॥ दिनिमित्तं भाद्रवावदिवत्सद्वादशी शुक्ला तु ओघद्वादशी ६७, ज्येष्ठशुदित्रयोदश्यां ज्येष्ठिन्यां सक्तुकदानादि ६८, धनत्रयोदश्यां स्लपनादि ६९, फाल्गुनवदिचतुर्दश्यां शिवरात्रावुपवासजागरणादि ७०, चैत्रवदिचतुर्दश्यां नवसतीयात्रादि ७१, भाद्रवदिचतुर्दश्यां पवित्रकरणादि ७२, चतुर्दश्यामनन्तबन्धनादि ७३, अमावास्यायां Jain Educatio n al For Private Personel Use Only Yaw.jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy