________________
oraeraen990000000000ree
निषेधे कथं न लोकविरुद्धत्वापभ्राजनादिदोषः?, उच्यते, पात्रबुद्ध्या तेषां न देयमेव, तथाऽर्हता दययौचित्यादिदानं तुन कापि निषिध्यते, यदुक्तं राजप्रश्नीयोपाने प्रदेशीनृपस्य नव्याहद्धर्मप्रतिपत्त्यनन्तरं शिक्षावसरे केशिगणधरेण-"माणं तुमं पएसी! पुवं रमणिजे भवित्ता पच्छा अरमणिजे भविजासि"त्ति, श्रीमलयगिरिकृततत्तिर्यथा'मा णं तुमं पएसी'त्यादिग्रन्थस्यायं भावार्थ:-पूर्वमन्येषां दात्रा भूत्वा सम्प्रति जिनधर्मप्रतिपत्त्या तेषामदात्रा न भाव्यम् , अस्माकमन्तरायस्य जिनधर्मापभाजनस्य च प्रसक्ते"रिति ततो यथोक्तं मिथ्यात्वं सर्व वयं, तदुक्तं दर्शनशुद्धिप्रकरणे-"दुविहं लोइअमिच्छ देवगयं गुरुगयं मुणेअवं । लोउत्तरंपि विहं देवगयं गुरुगयं चेव ॥१॥ चउभेअंमिच्छत्तं तिविहं तिविहेण जो विवजेइ । अकलंक सम्मत्तं होइ फुडं तस्स जीवस्स ॥२॥” त्रिविधं 8 त्रिविधेनेत्यत्र भावनामेवमाहु:-"एअंअणंतरुत्तं मिच्छं मणसा न चिंता करेमि । सयमेसो व करेऊ अन्नेण कए व सुट्ट कयं ॥१॥ एवं वाया न भणइ करेमि अण्णं व न भणइ करेहि । अन्नकयं न पसंसह न कुणइ सयमेव कारण ॥२॥ करसन्नभमुहखेवाइएहिं नय कारवेइ अण्णेणं। अण्णकयं न पसंसह अण्णेण कए व सुट्ठ कयं ॥३॥" अथवा मिथ्यात्वं पञ्चविधं, यदाह-"आभिग्गहिअं अणभिग्गहं च तह अभिनिवेसिअंचेव।संसइअमणाभोगं मिच्छत्तं पंचहा एअं॥१॥" आभिग्रहिकं पाषण्डिनां खस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणाम् १, अनाभिग्रहिकं प्राकृतजनानां सर्वदेवा वन्द्या न निन्द्याः, एवं सर्वे गुरवोधर्माश्चाराध्या इति २, आभि|निवेशिकं (तेषांये) यथास्थितवस्तु जानन्तोऽपि दुरभिनिवेशविप्लावितमतयो, गोष्ठामाहिलादेरिव ३, सांशयिक
Jain Education
a
l
For Private
Personal Use Only