________________
श्राद्धप्र- तया वत्स!, छाययेवातपो द्रुतम् । विद्रोष्यत्यपमुद्रोऽपि, दारिद्योपद्रवस्तव ॥ ३॥ इति योगिगिरं श्रुत्वा,
३० गाथाति सूत्रम् तात्त्विकी सास्विकाग्रणीः । गत्वा स उक्तविधिना, तां जग्राह महौषधीम् ॥ ४॥ हृष्टश्च धृष्टहत् स्पष्टदृष्टदुष्ट
यां अतिविचेष्टितान् । भूतान् प्रभूतान् प्रेतानप्युपेतान् परितोऽधिकम् ॥५॥ महाहहासैकरसान् , राक्षसानप्यसङ्ख्यशः।
थिसंविभा॥१८२॥ | शिवादिदुःश्रवरवान् , भैरवानपि भूरिशः ॥६॥ परीषहानिव मुनिः, स सर्वानवहेलयन् । क्रमाव्यावर्त्तमानो
गेगुणाक| निःसमानोत्साहसाहसः ॥७॥ द्विधाऽपि विषमां द्रव्यभावाभ्यांभूधरावनीम् । दुर्लङ्घा लङ्घयामास, भव
रगुणधर स्थितिमिव व्रती ॥८॥ चतुर्भिः कलापकम् । जितकाशी ततोऽयासीहव्यतो भावतोऽपि सः। समामुवी सुखे
१८७-२१७ नैव, यावन्नगरमार्गवत् ॥ ९॥ तावहुर्दैवपर्यस्त, इव स्रस्तोऽद्रिशृङ्गतः । प्रस्तरस्तरसाऽकस्मादेकस्तत्पृष्ठतोऽपतत् 1॥१०॥ तदुद्भवत्खटखटाकारादरात्प्रसारिणा । संभ्रान्तचेताः सहसा, स पश्चात्पर्यलोकयत् ॥ ११॥ तत्क्ष-10
णात्तस्य रुष्टेव, मुष्टेनष्टा महौषधी । स्थिरीस्यात्तादृशं वस्तु, तादृशस्य करे कथम् ? ॥ १२॥ विषण्णः सन् स निःशेषं, तद्गत्वा योगिनो जगौ । योगिनाऽप्येष जगदे, जगदेकहितात्मना ॥१३ ॥ अतुच्छं वत्स! ते सत्त्वमुपक्रमश्च निस्समः । न परं प्राकृतं पुण्यं, तद्विना ते तु निष्फलम्॥१४॥ यतः-"विकटा अट पर्वताटवीस्तर वार्डीन् भज भूपतीनपि । अपि साधय मन्त्रदेवता, नतु सौख्यं सुकृतैर्विनाऽस्ति ते ॥ १५॥" धनार्जने कदाशां तद्वय- ॥१८२॥ पास्योपास्यतां त्वया। सन्तोष एव येन स्यात् , त्रैलोक्येऽप्यतिशायिता ॥१६॥ तेनेत्युक्तोऽपि लोभान्धः, सबभ्राम भुवं भृशम् । वित्तार्थिनां हि चित्तानि, न निर्विन्दन्ति कर्हि चित् ॥ १७॥ स भ्राम्यन् मलयग्राममभिराममुपे
Jain Education
Ational
For Private Personel Use Only
jainelibrary.org