SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ भस्मसात्तस्मात्तपः क्रोधोदयादिव ॥ ८७ ॥ निर्भाग्य एष निद्रव्य, इतीव भृतकैरपि । इतस्ततः स वित्रस्तैर्वि-४ रपि तत्यजे ॥८८॥ वनेचर इवारण्ये, शन्ये शन्येन चेतसा । सम्भ्रमी बम्भ्रमीति स्म, सोऽपि निर्वेदमेदरः ॥ ८९॥ प्रतप्तसप्तरात्रेण, क्षुत्तृडायैः कथञ्चन । विवेश सन्निवेशं स, बम्भ्रम्यन्मत्रिकावतीम् ॥९॥ तन्न च प्रेक्ष्यसौ दैवयोगादेकेन योगिना । प्रकृत्या सानुकम्पेन, सकम्पेन तदर्तितः ॥ ९१ ॥ पृष्ट्वा विज्ञातवृत्तेन, ततस्तेन निजालये । नीत्वाऽशनायैः पित्रेव, स्वपुत्रः पोष्यते स्म सः ॥९२॥ विविधौषधिवैदग्धीलब्धिनाऽथ | कृपाधिना । भूभृन्नितम्बे नीत्वा तं, प्रादश्येका महौषधीः॥ ९३॥ एतां भो ! प्रत्यभिज्ञातां, सम्यक्कुयों अहायधीः । मा मुहः मौषधीवृन्देऽजायूथ इव मुग्धधीः ॥ ९४ ॥ रवौ कृष्णचतुर्दश्यामर्द्धरात्रेऽद्य भो! यथा । छात्रणेच गुरुर्विद्यां, ग्राहयेऽहमिमां त्वया ॥९५॥ योगिनेत्युदिते तेनाप्यभिज्ञानादिना तथा । सा निर्ममे | निर्भमेण, खं पदं द्वावधेयतुः ॥ ९६॥ अतिक्रान्तेऽथ यामिन्या, यामयुग्मे स योगिराट् । विधायास्य शिखाब-10 न्धं, विघ्नबन्धनिबन्धनम् ॥९७॥ अभ्यधान्मम सान्निध्यादविध्यातमना व्रज।दीप्यमानां दीपशिखामिव दृष्टौषधीं च ताम् ॥९८॥ युग्मम् ॥ सा चोपरिष्टाद्वाष्र्येन, धृत्वा दक्षिणमुष्टिना । वाममुष्ट्यात्तशख्याऽधश्छेद्या सद्योऽब्ज-181 नालवत् ॥ १९॥ दृढौषधीमुष्टिबन्धस्त्यक्तान्यप्रतिबन्धधीः । समाश्रयन् सात्त्विकत्वं, पश्चात्काप्यविलोकयन् ॥ २०॥ भयङ्करानगणयन् , रौद्ररूपस्वरादिकान् । तामत्रानय योगीव, मानसे ध्यानसम्पदम् ॥१॥ युग्मम् ॥ विध्यातया तया सिद्धरसेनेव वशे भृशम् । भाविनी वर्णसिद्धिस्ते, भाग्यसिद्धिरिवाङ्गिनी ॥२॥ जातया च POROTaoraemorada8a8009092aeaeraansar Jain Education a nal For Private & Personel Use Only jainelibrary.org
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy