SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ वृत्तं भूषण ! विदूषण! सौख्यहेतोः। सन्मानतोऽन्यजनताजनितान्न जातु, मातुः स्मरस्यपि चिरात्किमु तत्तवाह ३०गाथाश्राद्धप्र यां अतिते०सूत्रम् 18म् ॥७२॥ मात्रा मात्राधिकप्रेम्णेत्यन्योक्त्या लिलिखेऽनया । सोऽम्बुनो-वभिन्नोऽन्तर्गन्तुमत्यौत्सुकायत ।।७३॥ कथञ्चनाप्यनुज्ञाप्य, श्वशुरांश्चलितस्ततः । परीवारपरीताभिः, कान्ताभिः शोभितोऽष्टभिः ॥७४॥ प्रतिग्राम । थिसंविभा॥१८॥ | गे गुणाकप्रतिपुरं, चमत्कारं श्रिया सृजन् । खल्पैरेव दिनः प्राप, स राजेव निजं पुरम् ॥ ७॥ युग्मम् ॥ प्रवेशितस्य ? | रगुणधर पित्राद्यैः, पुरान्तः प्रवरोत्सवैः। आभूपगोपं सर्वेभ्यः, श्लाघाद्वैतमवाप्तवान् ॥ ७६ ॥ परीक्षितखभाग्यर्द्धिरित्थं खेष्टार्थलाभतः। शिखीवाब्दस्य मित्रस्यागमं सोचेरुदैक्षत ॥ ७७ ॥ देशान्तरे व्यवहरन्नथो गुणधरः क्रमात् । १५७-१८६ पितुर्नीव्या पितुर्भाग्यैरार्जिजत् प्रोर्जिताः श्रियः ॥७८॥ अहो भाग्यं मम महत्, सहसैव श्रियोऽर्जनात् । इत्यन्तश्च जमर्वोच्चैस्तुच्छोऽल्पेनापि दृप्यति ॥७९॥ यतः-"एगेणवि वीहिणा उदरस्स जह दोवि वावडा हत्था । तह अमुणियपरमत्था थेवेणवि उत्तणा हुँति ॥ ८॥” तुष्टः स लाभतस्तस्मादसन्तुष्टश्च लोभतः । कन्यामिवार्कोऽन्यदेशं, वसुवृद्ध्यै ततोऽप्यगात् ॥ ८१॥ तत्रापि लेभे लाभं स, भूयांसं व्यवसायवित् । वाणिज्यनैपुणं प्रायः, साधनं हि धनार्जने ॥८२॥ अखर्वगर्वसोत्कर्षहर्षः स्वकपुरं प्रति । ततः प्रतिनिववृते, भूरिभाण्डभरेण सः | ॥८३॥ सोऽनर्थसार्थपदवी, प्राप्तश्चैकां महाटवीम् । दावानलश्च प्रलयानलवत् प्राज्वलत्तराम् ॥८४॥ तं मेलितुमिवो- ॥१८॥ तालकालवबागुपैच सः। सङ्गतं सङ्गतं यदा, तस्य दावानलस्य च ॥ ८५॥ ततस्तद्भयतस्तूर्ण, हाहाकारपरायणैः । कथञ्चिद्भुतकैः सार्द्ध, जीवनाशं ननाश सः॥८६॥ शकटोक्षाद्यशेषं द्राक, तस्य पश्यत एव तु । बभूव Mw.jainelibrary.org For Private Personal use only In Education inte
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy