SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ OEOSceneeeeeeeeeeeeee येतेऽत्र सः॥५७॥ वानेयमिति सत्पुष्पं, शिरस्यारोप्यते न किम् ? । मृगनाभिदंगनाभिभवाऽपीप्स्येत किंन वा ? ॥ ५८॥ भाग्यवान् देवतादिष्टकन्याऽष्टकवरः स हि । लीलया लक्षदायी च, कल्पद्रुरिव जङ्गमः॥५९॥ तन्निशम्य चमत्कारभाजि सामाजिकबजे । गुणाकरस्य जनकः, स्थितस्तत्रेत्यचिन्तयत् ॥६०॥ ध्रुवं मे तनयः सोऽयं, संभवेद्यद्भवेदतः। प्रोल्लासः कोऽपिहदि मे, धाराहतकदम्बवत् ॥६॥प्रोक्तं ज्योतिषिकेणापि, यद्वर्षान्ते सुतस्य ते । स्थानं विज्ञास्यते तेनास्मिन्नर्थे संशयोऽस्तु कः ? ॥६२॥ एतकं तदपि व्यक्त्या, पृच्छामीति विमृश्य सः। बन्दिवृन्दारकं पृष्ठा, खं पुत्रं निश्चिकाय तम् ॥ ६३ ॥ उत्कण्ठितस्ततः पुत्राहानाय प्रजिघाय सः । अन्योक्तिगर्भसन्दर्भग्रेवल्लेखकरं नरम् ॥ ६४ ॥ द्रुतं गत्वाऽर्पितं तेन, लेखमेष गुणाकरः। प्रेम्णा समं समुन्मुन्य, वाचयामास तद्यथा ॥ ६५ ॥ खस्तिजयस्थलनगरात् पद्मः प्रणयाद्गुणाकरं खसुतम् । आदिशति यथा श्रीजिनगुरुप्रसादेन नः कुशलम् ॥६६॥ खककुशलकिंवदन्ती ज्ञाप्या नः प्रीतये त्वयाऽपि रयात् । अथ कार्यमायें! भवतोऽद्धता श्रुता कापि परमर्द्धिः ॥६७॥ सचिरं त्वद्विरहमहादुस्सहदुर्भिक्षदुःखितानां नः। | तेने तेनेदानीं नन्वमृतप्रातराशसुखम् ॥ ६८॥ किन्तु भवदङ्गसङ्गमसुखाय निखिलेष्टभोजनाय वयम् । उच्चैस्त्वरामहे तत्त्वरख तत्सित्युपायविधौ ॥ ६९॥ किश्च-पितरावुपेक्ष्य दक्षः श्वशुरौकसि तस्थुषः स्थिरतया ते । सत्पुरुषपथः कथमिव भावीति विचिन्त्यमेतदपि ॥ ७० ॥ इति वाच्यवाचनातः प्रेमामना मनाग भवेद् यावत्। तावत्तत्तल्लेखान्तः पुरतः सोऽन्योक्तिमद्राक्षीत्॥७॥ सा चेयम्-गाङ्गेय ! गेयगरिमादिगुणाष्टकाय! विश्वैक eeeeeeeeeeeeeeeeeeeeee भा.प्र.सू. m onal For Private Personal Use Only P ainelibrary.org e
SR No.600129
Book TitleShraddh Pratikraman Sutram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy