________________
श्राद्धप्रतिःसूत्रम्
॥१८॥
रूप इवाबभौ॥४॥ मेरुः कुलाचलश्रीभिर्दिभिर्भानुरिवाष्टभिः।अग्रमहिषीभिरिन्द्रोऽष्टाभिः सिद्धश्च सिद्धिभिः३०गाथा॥४३॥ अष्टाभिर्मूर्तिभिः शम्भुरिव कान्ताभिरष्टभिः । अवियुक्तोऽनिशं नानाक्रीडारसनिमग्नहृत् ॥ ४४ ॥ यां अतिभानूदितास्तमप्येषोऽबिदन वैषयिकं सुखम् । संसारसुखसर्वस्वं, कियत् समयमन्वभूत् ॥ ४५ ॥ त्रिभिर्वि-1 थिसंविभाशेषकम् ॥ अथ तस्यां निशीथिन्यां, सूनोः समन्यनागमात् । गुणाकरस्य पितरौ, जज्ञाते भृशमातुरौ ॥ ४६॥ गे गुणाकरात्रौ प्रातश्च सर्वत्र, शोधनेऽप्यनवाप्य तम् । पाणिच्युतचिन्तामणिमिवात्मानमशोचताम् ॥ ४७ ॥ अन्यदा च रगुणधर तदाा तौ, क्लान्तौ ज्योतिर्विदांवरम् । पप्रच्छतुः खपुत्रस्य, श्रेयः स्थित्यागमादिकम् ॥४८॥ पृच्छालग्नं वृत्तं च लग्नांश, सम्यग् निर्णीय सोऽप्यवक् । मुधैव मा स्म खिद्यथां, श्रेयखी वां यतः सुतः ॥४९॥ लीलार्जि-18|१२७-१६५ तमहर्द्धिश्च, दानभोगैः प्रसिद्धिभाक् । महासौख्याब्धिलीनश्च, परं दूरेऽस्ति स कचित् ॥५०॥ किञ्च प्राच्यामितः सोऽस्ति, भाखानिव नवोदयी। वर्षेण स्थानविज्ञानं, द्विवर्षाचास्य सङ्गमः ॥५१॥ तद्विरा मुमुदाते तौ, प्राप्तपुत्राविवोच्चकैः । इष्टस्य हि शुभा शुद्धिरपि तत्सङ्गमायते ॥५२॥ ततः प्रतिदिनं पित्रादीनां तत्स्थानशोधिनाम् । कथञ्चिदतिचक्राम, वर्ष वर्षशतायितम् ॥ ५३ ॥ अथैकः श्रीपुरपुराहन्दी बन्दीकृतद्विषः। राज्ञः पषदि तत्रागानाकीन्द्रस्येव नारदः॥५४॥ गुणान् गुणाकरस्योचैर्वर्णयामासिवांश्च सः। वणिजोऽपि नृपत्यग्रे,
Tel॥१८॥ भट्टा हि स्वेष्टसंस्तुताः॥५५॥ तदाऽन्ववादीद्वसुधाशको वक्रोष्टिका सृजन् । शृगालं श्लाघसे मेऽग्रे, किं| सिंहस्येव वाणिजम्? ॥५६॥ भट्टोऽप्याचष्ट धृष्टात्मा, देवसेवकवत्सलः । सर्वाङ्गीणगुणैरेव, वणिग् व्याव
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org