________________
अपि सन्त्येके, कौतुकं पुरुषोत्तमाः । मादृशा अपि केचिच, धनार्जनेऽप्यलं न ये ॥ २७ ॥ यदिवोच्चैश्च नीचे| वालोकनेनाफलेन किम् ? । खखदैववशादेव, सर्वेषामपि सम्पदः ॥ २८ ॥ किन्तु तत्कौतुकं प्रेक्षे, कथञ्चिद्यदि तद्वरः । शक्या न भोक्तुं भूपात्राचेद्रष्टुमपि तर्हि किम् ? ॥ २९ ॥ प्रांशुप्राप्यफलं प्राप्तुं वामनस्येव मेऽथवा । तत्र गन्तुमशक्तस्य, वृथैवैष मनोरथः ॥ ३० ॥ यद्यदा चिन्तितं यद्वा, तत्तदा यस्य सिद्ध्यति । स भाग्यवान् ध्रुवमिति, प्रवदन्ति विदांवराः ॥ ३१ ॥ तदद्य भाग्यवत्तां खां, परीक्षिष्येऽत्र निश्चितम् । मद्भाग्यशातकुम्भस्य, ह्येषैव कषपट्टिका ॥ ३२ ॥ ध्यायन्नेवेत्यसौ तेषां गोत्रदेवतया स्यात् । उद्वाहमण्डपं निन्ये, स्पृहैव | कृतिनां फलम् ॥ ३३ ॥ अयं वरः स्फुरत्कान्तिर्द्विधाऽपि हि गुणाकरः । इत्थं वन्दिवदुद्धुष्य, पुष्पवृष्टिमसृष्ट सा ॥ ३४ ॥ तं तत्र सहसोद्वीक्ष्य, तदात्वोत्पन्नदेववत् । कन्यास्तजनकाद्याश्च सर्वे मुमुदिरेतराम् ॥ ३५ ॥ | तास्तेन कन्याजनकैर्जन कैरविणीन्दुना । विधाप्य भूषादिविधि, पर्यणाप्यन्त कन्यकाः || ३६ || मनोऽभीष्टवर - प्राप्या, तुष्टाः कन्याऽष्टकस्य ते । महान्तमुद्वाहमहं, महोत्साहतया व्यधुः ॥ ३७ ॥ हिरण्यं कोटीमेकैकामेकैकमथ गोकुलम् । द्वात्रिंशत्पात्रसम्बद्धमेकैकं दिव्यनाटकम् ॥ ३८ ॥ एवं सद्वेषनिःशेषभूषारैभाजनादिकम् जात्याश्वशय्यादिसुखासनभद्रासनादि च ॥ ३९ ॥ सगृहोपस्करावासदासदास्यादि चोच्चकैः । तेऽष्टावपि ददुस्तस्मै, पाणिमोक्षणपर्वणि ॥ ४० ॥ त्रिभिर्विशेषकम् ॥ उदारमनसां दानलीला खाभावि की किल । जामाता च स तादृक्षस्तद्दानं खल्पमेव तत् ॥ ४१ ॥ स विमानसमानेषु रम्यहम्यैष्वमर्त्यवत् । अष्टाभिर्विलसंस्ताभिरष्ट
।
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org